________________
[ ९४ ] सौवीरादि च ते मुनयः साधवः भवन्तु मे शरणं दुर्गतिगमननिवारणकारणम् ||३९|
पंचिदियदमणपरा ० पञ्चेन्द्रियाणां स्पर्शनादीनां दमनं तत्तद्विषयत्यागस्तत्र परास्तत्परा ये मुनयः इति प्राक्तनगायातः । निर्जितो निराकृतः कन्दर्पस्य ये दर्पप्रधाना शरा वाणाः स्त्रीदृष्टिप्रमुखास्तेषां प्रसरोविस्तारो यैस्ते तथा । दधते प्रतिपालयन्ति ब्रह्मचर्यं चतुर्थमहाव्रतं, ते मुनय इत्यादि पूर्ववत् ॥ ४० ॥
'जे पंचसमि समिआ ० ये ईर्यादिपञ्चसमितिभिः समिताः सम्यक् तत्प्रवृत्तिषु निपुणाः पञ्चसंख्यानि महात्रतानि तेषां प्रतिपालनरूप भर इव भरस्तस्योद्वहने वृषभा इव वृषभास्ते तथा । पञ्चमी गतिर्मोक्षलक्षणा तस्यामनुकूलतया रक्तास्तदर्थिन इति । ते मुनय इत्यादि पूर्ववत ॥४१॥
' ने चत्तसयलसंगा० ये मुनयस्त्यक्तसमस्तसङ्गाः तत्र सङ्गस्त्र्यादिषु परिचयः, सममणितृणमित्रशत्रवः तत्र मणयः चन्द्रकान्ताद्याः तृणमित्रशत्रवः प्रतीताः, एतेषु समा मनो भावाभिष्वङ्गाद्यभावात् । धीरा अविचलप्रतिज्ञाः साधयन्ति मोक्षमार्ग ज्ञानादिरत्नत्रयरूपं ते मुनय इत्यादि पूर्ववत् ॥ ४२ ॥
८
ગાથા :- જહા દુમસ્ત્ર પુષ્કૃસુ' ઇત્યાદિ દશવૈકાલિક સૂત્રની ગાથામાં કહ્યા પ્રમાણે જે મુનિ મધુકરની જેવી વૃત્તિએ કરીને એતાળીશ દોષ વવાથી સમસ્ત પ્રકારે શુદ્ધ (નિર્દેષિ એવા આહારને, મંડળીના પાંચ દોષને પણ વજીને વાપરે છે -