SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ [९३] અને જેને કેધાદિ ચારે પ્રકારના કષાયે નથી-ઉપલક્ષણથી નેકષાયો પણ નથી એવા સિદ્ધો મને શરણભૂત હ. ૩૮ तृतीयं शरणमाह હવે ત્રીજા સાધુના શરણ સંબંધી ચાર ગાથા કહે છે - काउं महुअरवित्तिं, जे बायालीसदोसपरिसुद्धं । भुंजंति भत्तपाणं, ते मुणिणो हुंतु मे सरणं ॥३९॥ पंचिंदियदमणपरा, निजिअकंदप्पदप्पसरपसरा । धारंति बंभचेरं, ते मुणिणो हुंतु मे सरणं ॥४०॥ जे पंचसमिइसमिआ, पंचमहत्वयभरुवहणवसहा । पंचमगइअणुरत्ता, ते मुणिणो हुँतु मे सरणं ॥४१॥ . जे चत्तसयलसंगा, सममणितणमित्तसत्तुणो धीरा। साहंति मुरकमग्गं, ते मुणिणो हुँतु मे सरणं ॥४२॥ _ 'काउं पहुअरवितिं कृत्वा 'जहा दुमस्स० इत्यादि विधिना सूत्रोक्तां मधुकरवृत्तिं ये मुनयो द्वाचत्वारिंशद्दोषवर्जनात् सामस्त्येन शुद्धं तत्र १६ उद्गमदोषाः १६ उत्पादनादोषाः १० एषणादोषाः, एतेषां वर्जनेन निषिमित्यर्थः। अभ्यबहरन्ते मंडलीदोपान् पश्चापि वर्जयन्तो भक्तमोदनादि पानं
SR No.022190
Book TitleAradhanadisar Sangraha
Original Sutra AuthorN/A
AuthorChabildas Kesrichand Pandit
PublisherChabildas Kesrichand Pandit
Publication Year1948
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy