________________
[९३] અને જેને કેધાદિ ચારે પ્રકારના કષાયે નથી-ઉપલક્ષણથી નેકષાયો પણ નથી એવા સિદ્ધો મને શરણભૂત હ. ૩૮
तृतीयं शरणमाह
હવે ત્રીજા સાધુના શરણ સંબંધી ચાર ગાથા કહે છે - काउं महुअरवित्तिं, जे बायालीसदोसपरिसुद्धं । भुंजंति भत्तपाणं, ते मुणिणो हुंतु मे सरणं ॥३९॥ पंचिंदियदमणपरा, निजिअकंदप्पदप्पसरपसरा । धारंति बंभचेरं, ते मुणिणो हुंतु मे सरणं ॥४०॥ जे पंचसमिइसमिआ, पंचमहत्वयभरुवहणवसहा । पंचमगइअणुरत्ता, ते मुणिणो हुँतु मे सरणं ॥४१॥ . जे चत्तसयलसंगा, सममणितणमित्तसत्तुणो धीरा। साहंति मुरकमग्गं, ते मुणिणो हुँतु मे सरणं ॥४२॥ _ 'काउं पहुअरवितिं कृत्वा 'जहा दुमस्स० इत्यादि विधिना सूत्रोक्तां मधुकरवृत्तिं ये मुनयो द्वाचत्वारिंशद्दोषवर्जनात् सामस्त्येन शुद्धं तत्र १६ उद्गमदोषाः १६ उत्पादनादोषाः १० एषणादोषाः, एतेषां वर्जनेन निषिमित्यर्थः। अभ्यबहरन्ते मंडलीदोपान् पश्चापि वर्जयन्तो भक्तमोदनादि पानं