SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ 15 પ્રતિમાશતક ટીકામાં આવેલ ગ્રંથકારાદિ નામો, અલંકારો અને ન્યાયો परिशिष्ट-५ टीकाकृनिर्दिष्टग्रन्थकारादिनामानि ।। अष्टकवृत्तिकृत् धर्मसागर उपाध्याय वाचस्पतिमिश्र अभयदेवसूरिः पंचलिंगीकार वाचकवर (उमास्वातिजी) उदयन भद्रबाहुस्वामी व्यास काव्यप्रकाशकार (मम्मट) मलयगिरि रामदास गन्धहस्ती मीमांसक श्रीहरिभद्रसूरि जयचन्द्र योग श्रीहिरसूरिजी धर्मदासगणी लघुजित् श्रीहेमचन्द्राचार्य परिशिष्ट-६ काव्योपयुक्तालङ्कारनिर्देशः ।। अतिशयोक्ति अप्रस्तुतप्रशंसा उत्प्रेक्षा उपमा काव्यलिङ्ग निदर्शना प्रतिवस्तूपमा रसनोपमा रूपक विनोक्ति व्यतिरेक व्यङ्ग्य संकर समम् यमक १ अजां निष्काशयतः २ अनियोगपरोऽपि आगमः ३ अनिषिद्धमनुमतम् ४ अर्धजरतीय ५ अप्राप्तप्रापणविधिः ६ इषुपातज्ञात ७ कृदभिहितोऽर्थो द्रव्यवत् प्रकाशते ८ गले पादिका ९ गृहपतिपुत्रबन्दिमोक्षण १० गृहप्रवेशेऽभ्युक्षणं ११ गुडजिविका परिशिष्ट-७ ग्रन्थगतन्यायाः ।। १२ गोलांगुलाभरणनिवेश १३ घृतं दहति १४ जलं निंदामि पिबामि च १५ तृणारणिमणिन्याय १६ नहि अयं स्थाणो. १७ नहि नीरोग. १८ निम्नोत्रतन्याय १९ नचाशङ्का नचोत्तरम् २० पाशारज्जुन्याय २१ प्रस्थकन्याय २२ प्रतिबन्दीन्याय २३ फलवत्सन्निधाने २४ फलप्रधाना समारंभा २५ बीजांकुरन्याय २६ यावद्बाधं प्रामाण्यं २७ रत्नरत्नाकरदृष्टान्त २८ शृंगग्राहिका २९ सविशेषणे हि ३० सिंहावलोकित ३१ स्वशस्त्रं स्वोपघाताय
SR No.022185
Book TitlePratima Shatak Part 04
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages432
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy