SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ પ્રતિમાશતકમાં આવેલ અન્ય ગ્રંથોના નામો परिशिष्ट-४ ग्रन्थनिर्दिष्टग्रन्थनामानि ।। अध्यात्ममतपरीक्षा अष्टकवृत्ति अष्टसहस्रीविवरण अनेकान्तव्यवस्था अलंकारचूडामणिवृत्ति आख्यातचन्द्रिका आचाराङ्गसूत्र आचारागनियुक्ति आचाराङ्गचूर्णि आचाराङ्गवृत्ति आवश्यकनियुक्ति आवश्यकनियुक्तिवृत्ति उत्तराध्ययनसूत्र उत्तराध्ययनचूर्णि उपदेशपद उपदेशरहस्य उपासकदशाङ्ग औघनियुक्ति औपपातिकदशाङ्ग कर्मप्रकृतिसंग्रहणि कल्पसूत्र क्रियापद (पण्णवणा) कूपदृष्टान्तविशदीकरण गुरुतत्त्वविनिश्चय चैत्यवंदनभाष्य जैमिनीयसूत्र जीवाभिगमसूत्र जीवाभिगमसूत्रवृत्ति महानिशीथसूत्र जंबूद्वीपप्रज्ञप्ति महावीरचरित्र (त्रिषष्टिशलाकापुरुष) जंबूद्वीपप्रज्ञप्तिवृत्ति योगदीपिका | ज्ञातासूत्र (ज्ञाताधर्मकथा) राजप्रश्नीयोपाङ्ग ज्ञानसार राजप्रश्नीयोपाङ्गवृत्ति तत्त्वार्थसूत्र राज्यादिदानदूषणनिवारणाष्टक (हारिभद्र) दशवैकालिकसूत्र लोकविजयाध्ययन (आचारांग) दशवैकालिकनियुक्ति विचारामृतसङ्ग्रह दानाष्टक (हारिभद्राष्टक) विशेषावश्यकमहाभाष्य देवधर्मपरीक्षा विंशिकाप्रकरण द्वात्रिंशिकाप्रकरण व्यवहारसूत्र धर्मपरीक्षा व्यवहारसूत्रवृत्ति धर्मसंग्रहणि सम्यक्त्वपराक्रमअध्ययन (उत्तराध्ययन) न्यायमाला संमतितर्कप्रकरण न्यायकुसुमांजलि समवायाङ्गसूत्र पण्णवणा सम्यक्त्वप्रकरण पण्णवणासूत्रवृत्ति सूत्रकृताङ्गसूत्र प्रश्नव्याकरणसूत्र सूत्रकृताङ्गवृत्ति प्रश्नव्याकरणवृत्ति स्थानाङ्गसूत्र पूजापञ्चाशक स्याद्वादरत्नाकर पञ्चाशक श्रावकप्रज्ञप्ति पञ्चवस्तुक श्रावकप्रतिक्रमणसूत्रचूर्णि बृहत्कल्पभाष्य श्राद्धजीतकल्प भगवतीसूत्र (व्याख्याप्रज्ञप्ति) श्राद्धविधि भगवतीसूत्रवृत्ति षोडशक भावाग्निकारिका (हारिभद्राष्टक) | शास्त्रवार्तासमुच्चय भाषारहस्य
SR No.022185
Book TitlePratima Shatak Part 04
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages432
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy