SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७० टीडा : अत एव श्राद्धप्रतिक्रमणसूत्रचूर्णावपि 'पडिसिद्धाणं करणे' इति व्याख्याने विपरीतप्ररूपणां विविच्य तत्कृताशुभफलभागित्वेन मरीचिरेव दृष्टान्ततयोपदर्शितः । तथाहि उस्सग्गववायाइसु कुग्गहरूवा मुणेयव्वा ।। पिंडं असोहयंतो अचरित्ती इत्थ संसओ णत्थि । चारित्तंमि असंते सव्वा दिक्खा निरत्थिया ।। एवं उस्सग्गमेव केवलं पण्णवे । अववायं च चेइअपूआ कज्जा जइणा वि हु वयरसामिणव्व किल । अन्नियसुअसूरिण व नीआवासे वि न हु दोसो ।। “विवरीअपरूवणाए य'त्ति, 'च'शब्दः पूर्वापेक्षया 'विवरीअं वितहं उस्सुत्तं भण्णइ, परूपणा पन्नवणा देसनत्ति णे पज्जाया' विपरीता चासौ प्ररूपणा च विपरीतप्ररूपणा, तस्यां सत्यां प्रतिक्रमणं भवति, सा चैवं रूपा सिवायम समए परूवणेगंतवायमहिगिच्च । तहा लिंगावसेसमित्तेवि वंदणं साहुणा वि दायव्वं । 'मुक्कधुरा संपागड सेवी' इच्चाइ वयणाओ ।। अहवा धर्मपरीक्षा भाग - २ | गाथा- ४० पासत्थोसन्नहाछंदे कुसीले सबले तहा । दिट्ठीए वि इमे पंच गोयमा न निरक्खिए ।। -O जो जहावायं न कुणइ मिच्छद्दिट्ठी तओ हु को अन्नो । वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो ।। (पिं.नि. १८६, उप. मा. ५०४ ) दुब्भासिएण इक्केण मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडी सागरसरिणामधिज्जाणं ।। " ( आ. नि. ४३८) इच्चाइ णिच्छयमेव पुरओ करेइ । किरिया कारणं (मोक्खस्स) न नाणं, नाणं वा न किरिया, कम्मं पहाणं न ववसाओ, ववसाओ वा न कम्मं, एगंतेण णिच्चमणिच्चं वा दव्वमयं पज्जायमयं वा सामन्नरूवं विसेसरूवं वा वत्युं पयासेइ, एवंविहा एगंतवायप्पहाणा परूवणा विवरीयपरूवणा भवइ, अओ तेसिं पडिक्कमणं ति चउत्थो हेऊ, इयमयुक्ततरा दुरन्तानन्तसंसारकारणं यदुक्तमागमे
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy