SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा नाग-२/गाथा-४० અને ત્યાં જEયોગશાસ્ત્રની વૃત્તિમાં જ, “અલ્પ પણ મૃષાવાદથી” એ પ્રકારની આતી વ્યાખ્યામાં અલ્પ પણ મૃષાવાદના મહાનર્થના હેતુપણામાં આ સંમતિ વચન બતાવાયું છે – “અરે રે, સકલ અન્ય પાપથી અણુ પણ વિપરીત પ્રરૂપણા દુરંત છે. જે કારણથી મરીચિના ભવથી ઉપાર્જિત દુષ્કત અવશેષના લેશથી દેવથી સ્તુતિગુણવાળા પણ, તીર્થંકર પણ, ત્રણ ભુવનમાં અતુલ્ય મલ્લ પણ ત્રણ ભુવનના પ્રભુ એવા તમે ગોવાળિયાદિથી પણ બહુ વખત કદર્ધિત થયા છો.” 'त्ति' श६ योगशास्त्रवृत्तिमा थनी समाप्तिमा छ. “સ્ત્રી, ગો=ગાય, બ્રાહ્મણ અને બાળકના નાશ કરનારા પણ અહીં કેટલાક દૃઢપ્રહારી આદિ બહુ પાપોવાળા પણ સિદ્ધ થયા અને ખરેખર તે જ ભવમાં સિદ્ધ થયા.” 'त्ति' श६ ६२नी समाप्तिमा छे. टीका: तथोपदेशरत्नाकरेऽपि प्रोक्तं – “तथा केषाञ्चिद्देशना पुनः प्रस्तावौचित्यादिसर्वगुणसुभगा परं केवलेनोत्सूत्रप्ररूपणदूषणेन कलिता, सापि पुरनिर्द्धमनजलतुल्या, अमेध्यलेशेन निर्मलजलमिवोत्सूत्रलेशप्ररूपणेनापि सर्वेऽपि गुणा यतो दूषणतामिव भजन्ति, तस्य विषमविपाकत्वात् । यदागमः ‘दुब्भासिएण इक्केण०" इत्यादि । तथा तत्रैव प्रदेशान्तरे प्रोक्तं – “केचिद् गुरव आलंबनं विनैव सततं बहुतरप्रमादसेवितया कुचारित्रिणः देशनायामप्यचातुर्यभृतश्च, यथा तथाविधाः पार्श्वस्थादयः यथा वा मरीचिः ‘कविला इत्थंपि इहयंपि' इत्यादि देशनाकृद् । देशनायाश्चातुर्यं चोत्सूत्रपरीहारेण सम्यक् सभाप्रस्तावौचित्यादिगुणवत्त्वेन च ज्ञेयम् ।।" (तट० १, अं० २, त० ११) इत्यादि । यत्तु कश्चिदाह 'उत्सूत्रलेशवचनसामर्थ्यादेव प्रतीयते मरीचेर्वचनं न केवलमुत्सूत्रं किन्तूत्सूत्रमिश्रम्' इति तन्न, एवं सति 'जो चेव भावलेसो सो चेव भगवओ बहुमओउ ।' त्ति षष्ठपञ्चाशक (३३) वचनाद् 'य एव भावलेशो भगवद्बहुमानरूपो द्रव्यस्तवाद् भवति, स एव भगवतो मुख्यवृत्त्याऽनुमतः' इत्यर्थप्रतीतौ तत्र भावलेशस्याभावमिश्रितस्य भगवद्बहुमतत्वापत्तेः, तस्माल्लेशपदमपकर्षाभिधायकं न तु मिश्रितत्वाभिधायकमिति मन्तव्यम् । स्यादयमभिप्रायः 'धर्मस्यापि ह्यशुभानुबन्धादित्याह - 'धम्मो वि सबलओ होइ' इत्यादिना शास्त्रे शबलत्वमुच्यते, शबलत्वं च मिश्रत्वमेव, (इति) मरीचिवचनस्यापि कुदर्शनप्रवृत्त्याऽशुभानुबन्धान्मिश्रत्वमविरुद्धं, कुदर्शनप्रवृत्तेरेव तस्य संसारवृद्धिहेतुत्वेनावश्यकचूर्णावुक्तत्वादिति सोऽयं दुरभिप्रायः, यत इत्थं सति फलत एवेदमुत्सूत्रं स्यानतु स्वरूपतः, उच्यते स्वरूपतोऽपीदमुत्सूत्रं, उत्सूत्रत्वादेव च संसारहेतुरिति यत्किञ्चिदेतत् । टीकार्थ: तथोपदेशरत्नाकरेऽपि ..... यत्किञ्चिदेतत् । तथा Gटेशलामi वायु छ – “32415
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy