________________
૨૬૨
ઉપદેશમાલા ભાગ-૧ | ગાથા-૧ર-૧૬૩
अवतरशिsl:
बहवस्तु संविग्नाः सर्वापायान् परिहर्तुं समर्था भवन्तीत्याह चअवतरशिक्षार्थ :વળી ઘણા સંવિશ્નો સર્વ અપાયોનો પરિહાર કરવા સમર્થ થાય છે, એને કહે છે –
गाथा:
वेसं जुनकुमारिं, पउत्थवइयं च बालविहवं च । पासंडरोहमसइं, नवतरुणिं थेरभज्जं च ।।१६२।। सविडंकुब्भडरूवा, दिट्ठा मोहेइ जा मणं इत्थी ।
आयहियं चिंतिता, दूरयरेणं परिहरंति ।।१६३।। गाथार्थ:
આત્મહિતને ચિંતન કરનારા સાધુઓ વેશ્યાને, જીર્ણકુમારીને, પ્રોષિતભર્તાને, બાળવિધવાને, પાખંડરોઘાને, અસતીને, નવયૌવનાને, વૃદ્ધ પતિની પત્નીને દૂરથી પરિહાર કરે છે, એ પ્રકારે સંબંધ છે.
સવિટંક ઉલ્કટ રૂપવાળી જે સ્ત્રીઓ જોવાયેલી મનને મોહ પમાડે છે, તેને આત્મહિતનું ચિંતન કરનારા સાધુઓ ત્યાગ કરે છે. ll૧૧ર-૧૧3II टोs:
वेश्यां गणिकां, जीर्णकुमारीमपरिणीतप्रौढां, प्रोषितपतिकां गतभर्तृकां, चशब्दाः समुच्चयार्थाः, बालविधवां बालरण्डा, पाखण्डेन रोधो यस्याः सा तथा तां व्रतिनीमित्यर्थः । असती कुलटां, नवतरुणी प्रत्यग्रयौवनां, स्थविरभार्यां वृद्धपत्नी च परिहरन्तीति सर्वत्र क्रियासम्बन्धः । एतासां च ग्रहणं निरुद्धतया समन्मथत्वात् गाढतरापायकारित्वदर्शनार्थं किञ्चानेन सविटण्कोद्भटरूपा इत्यत्र विटङ्को विबन्धः शुभाध्यवसायस्खलनं 'टकि बन्धने' इति वचनात् सह विटङ्केन वर्त्तत इति सविटकम् उद्भटमुदारं, सविटङ्कमुद्भटं रूपं यस्याः सा तथा दृष्टा अवलोकिता मोहयति वैचित्र्यमानयति या काचिन्मनोऽन्तःकरणं स्त्रीः योषित् तामात्महितं स्वस्य पथ्यं चिन्तयन्तो गणयन्तः साधवो दूरतरेण गाढं दूरेण परिहरन्ति वर्जयन्तीति ।।१६२-१६३।। टीवार्थ:वेश्यां ..... वर्जयन्तीति ।। वेश्याने[fgista, एमाशaalपोली प्रौढ स्त्री, प्रोषित