SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મમત પરીક્ષા શ્લો. ૧૫૪ अथ "आया सामाइए आया सामाइ यस्स अट्ठे" इति सूत्रमनुस्मृत्यात्मरूपतया सिद्धेष्वपि चारित्रस्य सत्तां ये समुपयन्ति ताननुशासितुमाह नवि आया चरण चिय आया सामाइति वयणेण । दवियाया भयणाए चरणाया सव्वथोवुत्ति ॥१५४॥ (नामात्मा चरणमेव आत्मा सामायिकमिति वचनेन । द्रव्यात्मा भजनया चरणात्मा सर्वस्तोक इति ॥१५४॥) द्रव्यार्थिक हि नयमनुसृत्य गुणप्रतिपन्नात्मा चरणमित्युच्यते, तदुक्त २जीवो गुणपडिवन्नो णयस्स दवदिठयस्त सामाइन्ति । न चैतावताऽऽत्मा चारित्रमेवेत्यागत', अष्टानामप्यात्मनामविशेषेण नियमप्रसङ्गात् । अथ द्रव्यात्मनः कषायाद्यात्मना सह भजनोपदेशान्न नियम इति चेत् १ तर्हि द्रव्यात्मनश्चरणात्मनापि भजनोपदेशान्न नियम इति तुल्यम् । उक्तं च प्रज्ञप्तौ द्वादशशते दशमोदशके उकइविहा ण भंते आया पन्नत्ता ? गोयमा अट्ठविहा आया पन्नत्ता । तंजहा-दवियाता कसायाता जोगाया उवओगाया नाणाया दसणाया चरित्ताया वीरियाया । जस्स ण भन्ते ! दवियाया तस्स कसायाया जस्स कसायाया तस्स दवियाया ? गो० जस्स दवियाया तस्स कसायाया सिय अस्थि सिय णत्थि, जस्स ण पुण कसायाया तस्स दवियाया नियमा अत्थि । जस्स ग भन्ते ! दवियाया तस्स जोगाया एवं जहा दवियाया य कसायाता य भणिया तहा दवियाता य जोगाता य भणियव्वा । जस्स ण भन्ते | दवियाया तस्स उवओगाया १ एवं सव्वत्थ पुच्छा भाणियव्वा, जस्स दवियाता तस्स उवओगाता नियमा अस्थि, ચારિત્રાત્મક સ્વભાવને સિદ્ધ કરવા સમર્થ નથી. સાંઢમાં ગાયને ઉપચાર કરી દેવા માત્રથી એ કંઈ પ્યાલાને દુધથી ભરી દેતું નથી. ૧૫૩ છે આત્મા સામાયિક છે, આત્મા સામાયિકનો અર્થ છે એવા સૂત્રને આધાર લઈને જેઓ સિદ્ધોમાં પણ આત્મારૂપે ચારિત્રની સત્તા સ્વીકારે છે, તેઓને સમજાવવા સૈદ્ધાતિક કહે છે – [मटविध सामान ५२२५२ नियम- 1] ગાથાર્થ – “આત્મા સામાયિક છે' એવા સૂત્રના બળથી પણ “આત્મા ચારિત્ર જ છે. એ અર્થ નીકળતા નથી કારણ કે અ૫બહુવમાં ચરણાત્મા સર્વસ્તક કહ્યા હોવાથી જણાય છે કે સર્વ આત્માઓ ચારિત્રાત્મા હોય જ એ નિયમ નથી, કિન્તુ હોય કે ન પણ હોય એવી ભજન છે. १. आत्मा सामायिकमात्मा सामायिकस्या: । २. वि.आ.भा. २६४३. अस्योत्तराधः- सो चेव पज्जवटूिठयनयस्स जीवस्स एस गुणो ॥ जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम् । स एव पर्यायार्थिकन यस्य जीवस्य एष गुणः ।। 3. कतिविधा भगवन् आत्मानः प्रज्ञप्ताः ? गौतम ! अष्टविधा आत्मानः प्रज्ञप्ताः, तद्यथा-द्रव्यात्मा, कषा यात्मा योगास्मा, उपयोगात्मा, ज्ञानात्मा, दर्शनात्मा, चारित्रात्मा वीर्यात्मा|यस्य भगवन् ! द्रव्यात्मा तस्यकषायात्मा यस्य कषायात्मा तस्य द्रव्यात्मा? गौ५ यस्य द्रव्यात्मा तस्य कषायात्मा स्यादस्ति स्यान्नास्ति.
SR No.022173
Book TitleAdhyatmamat Pariksha
Original Sutra AuthorYashovijay Maharaj
AuthorBhuvanbhanusuri
PublisherBabu Amichand Pannalal Jain Derasar Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy