SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ मंत्रिंणाप्युक्तं—परीला इति–देव, तस्याः परीक्षार्थमेतामाज्ञां देहि यथा द्य त्वदीयत्नर्तृभ्यां नगरात् पूर्वापरदिग्नागवर्तिनोामयोगंतव्यमागंतव्यं चाद्यैव. ततो वितीर्णा चेयमाझा राज्ञा.-तयापि—पेसणा वरपियस्सत्ति—यः प्रियः पतिस्तस्यापरस्यां दिशि यो वर्त्तते ग्रामस्तत्र प्रेसणं कृतं, सामर्थ्यादितरस्येतस्र-ततः प्रोक्तममात्येन-आइम्मो इति-देव, योपरस्यां दिशि प्रहितः स तस्याः समधिकं प्रियः , यतः तस्य गबत आगबतश्चादित्यः पश्चाद्नवति, इतस्य तूजयथापि ललाटफलकापतापकारीति. राजा-इहरासजवत्ति इतरथाप्यनाजोगतोप्येवं प्रेषणे संजवो घटते. अतः कथं निश्चिनुमो यजुतायमेव प्रेयानिति ?-ततोमात्येन नूपः पुनःपरीक्षार्थं ग्रामे मंत्रिए कडं के हे देव, तेनी परीक्षा माटे तेणीने एवी आझा करो के आज तारा चतरोए आ शहेरथी ऊग१२ मणा आयमणा गामे जर्बु तथा आजेज पाछा आवg. त्यारे राजाए ते आझा आपी. तेणीए जे प्रिय पति हतो तेने आ थमणी तरफ जे गाम हतुं त्यां मोकव्यो त्यारे बीजाने बीजी तरफ मोकळ्यो ए वात सामर्थ्यीज जणाइ रहे छे. त्यारे मंत्रिए कां के हे देव ! जेने पश्चिम तरफ मोकन्यो ते तेने अधिक प्रिय छ, केमके तेने जतां आवतां सूर्य पाछळ रहे , अने वीजाने तो बे टांकणे कपाळना पट्टने तपावनार . राजा बोल्यो के एम तो कदाच अजाणतां पण मोकने ए संभव छे, माटे ए परयो आपणने खातरी शी रीते थाय के एज एने प्रिय ले ? त्यारे मंत्रिए फरीने बीजी परीका माटे गामे गएला ते बनेनी एक वावतेज मांदगी जाणावी पर draba6682688 श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy