SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् હવે પ્રસ્તુત વક્તવ્યતાનો ઉપસંહાર અને આગળની વક્તવ્યતાનો પ્રારંભ કરતાં 5 छ धरिमस्स य मेयस्स य एस विही नालिगाए उदगस्स । उद्देसे उवइ8 उदगपमाणं अओ वोच्छं ॥ २७ ॥ 'धरिमस्य' तोल्यस्य 'मेयस्य' कुडवादिप्रमेयस्य 'एषः' अनन्तरोक्तो विधिः, सम्प्रति नालिकाया उदकस्य विषये यत्प्राक् 'उद्देशे' उद्देशविधौ उपदिष्टं यथोदकप्रमाणं वक्ष्ये इति तदत ऊर्ध्वं वक्ष्य इति ॥ २७ ॥ प्रतिज्ञातमेव निर्वाहयति ગાથાર્થ - ધરિમ અને મેયનો આ વિધિ નાલિકાના ઉદકનો ઉદેશમાં કહ્યો હવે ઉદક પ્રમાણ કહીશું. टार्थ :- परिभ - तोट्य भने भेय-मुभियनो मा विष छ, पे, નાલિકાના ઉદકના વિષયમાં જે પહેલાં ઉદ્દેશવિધિમાં ઉદકપ્રમાણ કહ્યું હતું તે હવે પછી પ્રતિજ્ઞાનો નિર્વાહ કરતાં કહે છે : -: 66si Gulaswi प्रभार :उदगस्स नालियाए हवंति दो आढगा उ परिमाणं । उदगं च इच्छियव्वं जारिसगं तं च वोच्छामि ॥ २८ ॥ एयस्स उ परिकम्मं कायव्वं दूसपट्टपरिपूतं । मेहोदयं पसन्नं सारइयं वा गिरिनईणं ॥ २९ ॥ बे नालिया मुहुत्तो सढेि पुण नालिया अहोरत्तो । पन्नरस अहोरत्ता पक्खो तीसं दिणा मासो ॥ ३० ॥ संवच्छरो उ बारस मासो पक्खा य ते चउव्वीसं । तिन्नेव सया सट्ठा हवंति राइंदियाणं तु ॥ ३१ ॥ १. इत अग्रे एका गाथा म. वि. संस्करणे अधिकाऽस्ति- [अस्याः छाया एवमनुवादस्तृतीये परिशिष्टे दृष्टव्यौ ।] गणिमेण य धरिमेण य मेज्जेण य वण्णितो अहोस्तो । एत्तो उड्गं वाच्छं जुगम्मि संवच्छरमाणं ॥३७॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy