SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् એના ૬૨ ભાગ લાવવા ૬૨થી ગુણતાં, ગુણાકાર છેદરાશિની ૬૨થી અપવર્ઝના કરવી ત્યાં ગુણાકાર રાશિ ૧ આવ્યો અને છેદરાશિ ૬૭ ત્યાં ૧ને ઉપરના રાશિથી भाग खाव्या. अर्थात् - जीभुं ગુણતાં તેટલા જ થયા. તેનો ૬૭થી ભાગ કરતાં ३७२ ૪૨ ૨ ૬૨ ૬૭ પર્વોમાં પણ સમાપ્તિ નક્ષત્રો ભાવવા પર્વ આવેલા નક્ષત્ર ધનિષ્ઠાના ૨૬ - - ૪૨ ૨ ૬૨ ૬૭ મુહૂર્ત ભોગવીને સમાપ્ત થાય છે. એમ શેષ II 334-339 11 હવે, યુગના પૂર્વાર્ધમાં તેની સંગ્રાહિકા પાંચ ગાથા કહે છે. सप्प१धणिट्ठा२अज्जम३ अभिवुड्डी४ चित्त५ आस६ इंदग्गि७ ॥ रोहिणि ८ जिट्ठा ९ मिगसिर १० विस्सा ११ऽदितिसवण १३ पिउदेवा१४ ॥ ३३८ ॥ अज१५अज्जम १६अभिवुड्डी १७चित्ता१८ आसो १९तहा विसाहाओ२० । रोहिणि २१मूलो २२ अद्दा २ ३ वीसं २४पुस्सो २५ धणिट्ठा२६ ॥ ३३९ ॥ भग२७अज२८अज्जम २९पूसो ३० साई ३१ अग्गी३२य मित्तदेवा३३ । रोहिणि३४पुव्वासाढा३५ पुणव्वसू ३६वीसदेवा३७ ॥ ३४० ॥ अहि३८वसु३९भगा४०भिवुड्डी ४१ हत्य४२ऽस्स ४३ विसाह४४कत्तिया ४५ जेठ्ठा ४६ । सोमा४७ऽऽउ४८रवी४९सवणो५० पिउ५१वरुण५२भगा५ ३भिवुड्डी ५४य ॥ ३४१ ॥ चित्ता५५ऽस५६विसाह५७ऽग्गी५८ मूलो५९ अद्दा६०य विस्स६ १पुस्सो६२य । एए जुगपुव्वद्धे विसट्ठिपव्वेसु नक्खत्ता ॥ ३४२ ॥ प्रथमस्य पर्वणः समाप्तौ सर्पः सर्पदेवतोपलक्षितम श्लेषानक्षत्रं १, द्वितीयस्य धनिष्ठा २, तृतीयस्यार्यमा-अर्यमदेवतोपलक्षिता उत्तराफाल्गुन्यः ३, चतुर्थस्याभिवृद्धिः - अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदा : ४, पंचमस्य चित्रा ५, षष्ठस्याश्वः - अश्वदेवतोपलिक्षिताऽश्विनी ६, सप्तमस्य इन्द्राग्निः - इन्द्राग्निदेवतोपलक्षिता विशाखा ७, अष्टमस्य रोहिणी ८, नवमस्य ज्येष्ठा ९, दशमस्य मृगशिरः १०, एकादशस्य विष्वग्देवतोपलक्षिता उत्तराषाढा ११, द्वादशस्यादितिदेवतोपलक्षिता पुनर्वसुः १२, त्रयोदशस्य श्रवणः १३, चतुर्दशस्य पितृदेवा मघा १४, पंचदशस्याजः-अजदेवतोपलक्षिताः पूर्वाभाद्रपदाः १५, षोडशस्यार्यमा - अर्यमदेवतोपलक्षिता उत्तराफाल्गुन्यः १६, सप्तदशस्याभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदाः १७, अष्टादशस्य चित्रा १८, एकोनविंशतितमस्याश्वः - अश्वदेवतोपलक्षिताऽश्विनी १९, विंशतितमस्य विशाखा २०, एकविंशतितमस्य रोहिणी २१, द्वाविंशतितमस्य मूलः २२, त्रयोविंशतितमस्यार्द्रा २३,
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy