SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ अधिकार पंदरमो - विषुव २९९ ૬૪ અંશોથી આર્દ્ર શુદ્ધ છે. એ બાદ કરતાં ૬૪ વધ્યા. અર્થાત્ શ્રવણથી આર્દ્રા સુધીના ૧૨ નક્ષત્રો પસાર કરીને પુનર્વસુ નક્ષત્રના ભાગ પસાર કરી ચોથું વિષુવ પ્રવર્તે છે. આમ, સર્વે વિષુવનક્ષત્રો ભાવવા તેની સંગ્રાહિકા આ ગાથા ૧૩૪ गाथार्थ : रोहिणी, वासव, स्वाति, अधिति, अभिवृद्धि, मित्र, पितृदेवता, अश्विनी, विष्वगृहेवा, अर्यमा मे रीते विषुव नक्षत्रो छे. ॥ २८७ ॥ ટીકાર્થ : આ યથાક્રમ વિષુવોનાં નક્ષત્રો છે પ્રથમ વિષુવની પ્રવૃત્તિમાં પ્રથમ નક્ષત્ર રોહિણી, બીજાનું વાસવ વસુદેવતાથી ઓળખાતું ઘનિષ્ઠા નક્ષત્ર, ત્રીજાનું સ્વાતિ નક્ષત્ર, ચોથાનું અદિતિ દેવતાથી ઓળખાતું પુનર્વસુ નક્ષત્ર, પાંચમાનું અભિવૃદ્ધિ દેવતા સંબંધિ ઉત્તરાભાદ્રપદા નક્ષત્ર, છઠ્ઠાનું મિત્ર દેવતા સંબંધિ અનુરાધા નક્ષત્ર, સાતમાનું પિતૃદેવતાવાળું મઘા નક્ષત્ર, આઠમાનું અશ્વિની, નવમાનું વિશ્વદેવા અધિષ્ઠિત ઉત્તરાષાઢા, દશમાનું અર્યમ દેવાધિષ્ઠિત ઉત્તરા ફાલ્ગુની નક્ષત્ર છે. I૨૮૭ા હવે આ જ વિષુવોમાં સૂર્યનક્ષત્ર જણાવે છે दक्खिणअयणे सूरो पंच विविसुवाणि वासुदेवेण । जोएइ उत्तरेणवि आइच्चो आसदेवेण ॥ २८८ ॥ दक्षिणायने वर्त्तमानः सूर्यः पंचापि विषुवाणि वासुदेवेन - स्वातिनक्षत्रेण योजयति 'उत्तरेणापि' उत्तरस्यामपि दिशि गच्छन्नादित्यः पंचापि विषुवाणि 'अश्वदेवेन' अश्वदेवोपलक्षितेनाश्विनीनक्षत्रेण योजयति, किमुक्तं भवति ? पंचापि दक्षिणायनविषुवाणि स्वाति "अ करडे १५ विषुवत् प्राभूते ॥१९४॥ मदनक्षत्रष्ठस्य 'मित्र मित्रदेवतोपलक्षितमनुराधा नक्षत्र "सप्तमस्य 'पितृदेवता' मघा, अष्टमस्याश्विनी, नवमस्य 'विष्वग्देवाः उत्तराषाढाः, दशमस्सूर्यमा अर्यमदेवोपलक्षितमुत्तरफाल्गुनीनक्षत्रमिति ॥ २८७॥ सम्प्रत्येतेष्वेव विषुवेषु सूर्यनक्षत्रं प्रतिपिपादयिषुराह-दक्खिणपणे सूरो पंच विसुवाणि वासुदेवेण । जोएइ उत्तरेणधि आइच्यो आसदेवेण ॥ २०४ ॥ २४४ दक्षिणायने वर्त्तमानः सूर्यः पैचापि विषुवाणि 'वासुदेवेन स्वातिनक्षत्रेण योजयति 'उत्तरेणापि' उत्तरस्यामपि दिशि मच्छ चादित्यः स्यापि विषुवाणि 'अश्वदेवेन' अश्रदेषोपलक्षितेनाश्विनीनक्षत्रेण योजयति । किमुक्तं भवति ?- पंचापि दक्षिणायनविश्वाणि स्वाति नक्षत्रेण सह योगे प्रवर्धन्ते, पंचापि चोचरायणविषुवाण्यश्विनीनक्षत्रेण योग इति । तत्रेयं भावना-यदि दशभिर्विषुवैः पंच सूर्यपर्याया लभ्यन्ते ततोऽयनद्विमागरूपे प्रथमे विषुवे किं लभामहे।, राशित्रयस्थापना १०-५-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्व पंचकरूपस्य राशेर्गुणनाञ्जाताः पंचैव, आद्यथ राशिः विषुवरूपौ विषुवं च प्रथममयनद्विभाग इति द्वाभ्यां गुण्यते, जाता विंशतिः, तथा पूर्वराशेर्मागो हियते, लब्ध एकबर्तुभागः, एवं नियतनक्षत्रपारमाणानयनार्थमष्टादशमिः शतैखिंशदाविकैर्गुणाविप्याम इति गुणकारराशेरर्देनापवर्त्तनाज्जातानि नव शतानि पंचदशोचराणि ९१५, तैरेकोऽनन्तरोक्तवतुर्थभागो गुष्पते जातानि तान्मेव नव शतानि पंचदशोचराणि तेम्योऽष्टाशीत्या पुष्पः शुद्धः स्थितानि पथादष्टौ शतानि सप्तविंशत्यधिकानि ८२७, तेषां चतुखिंशदधिकेन शतेन भागो हियते लब्धाः पद्, पमाचिष्ठति त्रयोविंशतिः आगतमे श्लेषादीनि चित्रापर्यन्तानि पद् नक्षत्राप्यविक्रम्म स्वातिनक्षत्रस्य चतुखिंशदधिकशतमायानां त्रयोविंशतिभायानवगाच प्रथमं विषुवं सूर्यः प्रवर्धयति । यदा तृतीयविश्वविषया विषुवेषु नक्षत्राणि तेष्वेद सूर्य नक्षत्राणि ॥१९४॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy