SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्राभृतगाथाङ्कः २५५-५६ २५७ २५८-५९ २६०-२६४ २६५ २६६ २६७ २६८-६९ २७०-७२ २७३-७८ २७९-९१ २९२ २९३-९४ २९५ २९६-९७ २९८-९९ ३००-३०३ ३०४-३०५ ३०६-३०९ ३१०-११ नक्षत्रमण्डलसमाप्तिकालः प्रतिमण्डलं नक्षत्रगतिः सूर्यस्य प्रतिमण्डलं गतिः चन्द्रस्य मण्डलपूर्तिकाल: मुहूर्त्तगति: त्रयोदशं प्राभृतं ९३ सूर्यर्त्वानयनकरणं ऋतूनां नामानि ऋतूषु तिथिज्ञानकरणं सूर्यर्तुषु अधिकरात्रपर्वाणि ३१ विषयः अवमरात्राधिकरात्रनिष्पत्तिस्तन्मासतिथयः ऋतुषु सूर्यस्य चन्द्रस्य च नक्षत्रयोगकरणे ध्रुवराशि - शोधनकानि चन्द्रर्तवस्तत्प्रमाणं तत्करणं तत्समाप्तिदिनकरणं तन्नक्षत्रकरणं चतुर्दशं प्राभृतं १४ अयनमध्ये विषुवं दिनरात्रिसन्धौ विषुवे पर्वतिथिकरणचतुष्टयं पर्वसंख्यागाथा तिथिसंग्रहगाथा विषुवनक्षत्राणि विषुवसूर्यनक्षत्रगाथा विषुवलग्नसंग्रहः विषुव - निश्चयकालः पंचदशं प्राभृतं १५ व्यतिपातस्वरूपं फलराशि: व्यतिपाते करणं षोडशं प्राभृतं १६ समभूतलात् चन्द्रसूर्यतारकाणामुच्चता बाह्याभ्यन्तरमण्डलादिषु दिनरात्रिभागाः तापक्षेत्रस्यायामं प्रतिमण्डलं वृद्धिः अभ्यन्तरे बाह्ये च मण्डले मेरुसमीपेऽन्यत्र च तापक्षेत्रविष्कंभः सूर्यस्य दृष्टिप्राप्तताकरणं तापक्षेत्रमानं सप्तदशं प्राभृतं १७. दिवसरात्रेर्ध्रुवाध्रुवमुहूर्त्ताःत्रिंशन्मुहूर्त्तताऽहोरात्रस्य दिवसरात्रिहानिवृद्धौ करणं सूर्यमास पर्यन्ते हानिवृद्धिकरणं च सर्वबाह्याभ्यन्तरमण्डलयोर्दिनरात्रिमानं
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy