________________
३०
प्राभृतगाथाङ्क:
विषयः
१८६-८७ १८८-९० १९१ १९२-९७ १९८ १९९
२००
२०१
२०२
२०३ २०४ २०५-७ २०८-९ २१० २११-२१३ २१४-२१६ २१७
जम्बूद्वीपस्य परिधिः मेरोवर्णनं विष्कम्भकरणं च हृदादिषु प्रवेशवृद्धिकरणं चन्द्रादीनां गतिरतिकता मण्डलसंख्या बाह्याभ्यन्तरमण्डलपरिधिः चन्द्रमसः साधारणासाधारणमण्डलानि चन्द्रान्तरे सूर्यमार्गाः ( ) चन्द्रविकम्पे सूर्यविकम्पाः चन्द्रसूर्यमण्डलान्तरपरिमाणम् चन्द्रसूर्ययोर्विकम्पपरिमाणम् चन्द्रसूर्ययोस्तिर्यगाक्रमः (५१०) मण्डलान्तरिकानयनकरणम् चन्द्रमण्डलेषु सूर्यमण्डलप्रवेशे करणम् साधारणमण्डले रवेः प्रवेशो मिश्रता चन्द्रस्वातन्त्र्यं च चन्द्रस्य मध्यसाधारणमण्डलेषु पञ्चसु भागाः अन्त्यसाधारणेषु प्रवेशभागादिः बाह्याभ्यन्तरमण्डलयोः परस्परं सूर्याबाधा, प्रतिमण्डलं चाबाधावृद्धिः प्रतिमण्डलं चन्द्राबाधावृद्धिः चन्द्रसूर्ययोः प्रतिमण्डलाबाधापरिरयकरणम्
दसमं प्राभृतं १० सूर्यस्यायनसंख्याज्ञाने करणं चन्द्रस्य मण्डलानि तदयनादिकरणं च
एकादशं प्राभृतं ११ चन्द्रस्यार्कस्य चावृत्तयः (१३४-१०) सूर्यावृत्तिषु करणं तनक्षत्राणि तत्तिथयश्च सूर्यावृत्तिषु चन्द्रयोगनक्षत्रकरणे ध्रुवराशिः शोधनकं च सूर्यस्यावृत्तिषु श्रावणे माघे च नक्षत्राणि पुष्योत्तराषाढाविषयः चन्द्रावृत्तौ अभिजित्पुष्ययोगः
द्वादशं प्राभृतं १२ नक्षत्रसूर्यराशिनां मंडलगतयः
२१८-२०
२२१-२५ २२६-३०
२३१-३२ २३३-४० २४१-४७ २४८-५३
२५४