SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ३० प्राभृतगाथाङ्क: विषयः १८६-८७ १८८-९० १९१ १९२-९७ १९८ १९९ २०० २०१ २०२ २०३ २०४ २०५-७ २०८-९ २१० २११-२१३ २१४-२१६ २१७ जम्बूद्वीपस्य परिधिः मेरोवर्णनं विष्कम्भकरणं च हृदादिषु प्रवेशवृद्धिकरणं चन्द्रादीनां गतिरतिकता मण्डलसंख्या बाह्याभ्यन्तरमण्डलपरिधिः चन्द्रमसः साधारणासाधारणमण्डलानि चन्द्रान्तरे सूर्यमार्गाः ( ) चन्द्रविकम्पे सूर्यविकम्पाः चन्द्रसूर्यमण्डलान्तरपरिमाणम् चन्द्रसूर्ययोर्विकम्पपरिमाणम् चन्द्रसूर्ययोस्तिर्यगाक्रमः (५१०) मण्डलान्तरिकानयनकरणम् चन्द्रमण्डलेषु सूर्यमण्डलप्रवेशे करणम् साधारणमण्डले रवेः प्रवेशो मिश्रता चन्द्रस्वातन्त्र्यं च चन्द्रस्य मध्यसाधारणमण्डलेषु पञ्चसु भागाः अन्त्यसाधारणेषु प्रवेशभागादिः बाह्याभ्यन्तरमण्डलयोः परस्परं सूर्याबाधा, प्रतिमण्डलं चाबाधावृद्धिः प्रतिमण्डलं चन्द्राबाधावृद्धिः चन्द्रसूर्ययोः प्रतिमण्डलाबाधापरिरयकरणम् दसमं प्राभृतं १० सूर्यस्यायनसंख्याज्ञाने करणं चन्द्रस्य मण्डलानि तदयनादिकरणं च एकादशं प्राभृतं ११ चन्द्रस्यार्कस्य चावृत्तयः (१३४-१०) सूर्यावृत्तिषु करणं तनक्षत्राणि तत्तिथयश्च सूर्यावृत्तिषु चन्द्रयोगनक्षत्रकरणे ध्रुवराशिः शोधनकं च सूर्यस्यावृत्तिषु श्रावणे माघे च नक्षत्राणि पुष्योत्तराषाढाविषयः चन्द्रावृत्तौ अभिजित्पुष्ययोगः द्वादशं प्राभृतं १२ नक्षत्रसूर्यराशिनां मंडलगतयः २१८-२० २२१-२५ २२६-३० २३१-३२ २३३-४० २४१-४७ २४८-५३ २५४
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy