SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८० ज्योतिष्करण्डकम् जोयणसयं असीयं अंतो ओगाहिऊण दीवंमि तस्सुवरिं तु सपरिहिं अभितरमंडलं रविणो ॥ १९४ ॥ तीसाइं तिन्नि जोयण सयाणि ओगाहिऊण लवणंमि । तस्सुवरं तु सपरिहिं बाहिरगं मंडलं रविणो ॥ १९५ ॥ जम्बूद्वीपस्य अन्तः- मध्ये 'अशीतम्' अशीत्यधिकं योजनशतमवगाह्य तस्य प्रदेशस्योपरि 'सपरिधि' परिवेषसहितमभ्यन्तरं मण्डलं 'रवेः' सूर्यस्य प्रतिपत्तव्यं, तथा जम्बूद्वीपस्य बहिः 'लवणे' लवणसमुद्रे 'त्रिंशानि' त्रिंशदधिकानि त्रीणि योजनशतान्यवगाह्यात्रान्तरे तस्य प्रदेशस्योपरि सपरिधि रवेर्बाह्यं मण्डलमवसेयम्, एतयोस्तु मण्डलयोरपान्तराले शेषाणि व्यशीत्यधिकशतसंख्यानि मण्डलानि भवन्ति ॥ १९४-१९५ ॥ सम्प्रति परिरयपरिमाणं सर्वाभ्यन्तरमण्डले प्रतिपादयति ગાથાર્થ - જંબૂદ્વીપમાં પ્રવેશ કરતાં ૧૮૦ યોજન સુધી જઈને તેના ઉપર પરિધિ સહિત સૂર્યનું અત્યંતર મંડળ જાણવું તથા લવણમાં ૩૩૦ યોજન સુધી જઈને તેના ઉપર सपरिधि सूर्यन वा भंडण. tuj. ॥ १८४-१८५ ॥ ટીકાર્થ :- જંબૂદ્વીપના અંદર ૧૮૦ યોજન જઈને તે પ્રદેશ ઉપર પરિવેશ સહિત સૂર્યનું અત્યંતર મંડળ જાણવું તથા જંબૂદ્વીપની બહાર લવણ સમુદ્રમાં ૩૩૦ યોજન જઈને તે પ્રદેશ ઉપર સપરિધિ સૂર્યનું બાહ્યમંડળ જાણવું. આ બે મંડળના વચ્ચે શેષ १८२ मंडपो होय छे. ॥ १४४-१४५ ॥ હવે, સર્વ અત્યંતર મંડળમાં પરિચયપરિમાણ બતાવે છે. तिन्नेव सयसहस्सा पण्णरस य होंति जोयणसहस्सा । अऊणानवई परिरओ अभितरमंडले रविणो ॥ १९६ ॥ रवेरभ्यन्तरमण्डले परिरयस्त्रीणि योजनानां शतसहस्राणि पंचदश सहस्राणि एकोननवतिश्च किंचित्समधिकः, एष च परिरयः 'विक्खंभवग्गदहगुणे' [गा.१८५] त्यादिनाकरणेन स्वयमानेतव्यः, यदिवा यदेकतोऽपि जबूद्वीपविष्कम्भादशीत्यधिकं योजनशतमपरतोऽपि, तेषां त्रयाणां शतानां षष्ट्यधिकानां परिरयपरिमाणमेकादश शतान्यष्टाविंशत्यधिकानि ११२८, तानि जम्बूद्वीपपरिरयाच्छोध्यन्ते, ततो यथोक्तं सर्वाभ्यन्तरमण्डलस्य
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy