SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२० ज्योतिष्करण्डकम् अर्द्धप्रमाणं क्षेत्रं येषां तान्यर्द्धक्षेत्राणीति व्युत्पत्तिभावात्, तानि च षट्, तद्यथा-शतभिषक् भरणी आर्द्रा अश्लेषा स्वातियेष्ठेति, तथा द्वितीयमर्ध यस्य तत् व्यर्धं सार्धमित्यर्थः, व्यर्ध-अर्धेन अधिकं क्षेत्रं अहोरात्रप्रमितं चन्द्रयोग्यं येषां तानि व्यर्धक्षेत्राणि, तान्यपि षट्, तद्यथा-उत्तरभद्रपदा उत्तरफाल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्रेह सीमापरिमाणचिन्तायामहोरात्रः सप्तषष्टिभागीकृतः परिकल्प्येत इति समक्षेत्राणां प्रत्येकं सप्तषष्टि भागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणां त्रयस्त्रिंशत् अर्द्ध च, द्वयर्द्धक्षेत्राणां शतमेकमध, च अभिजिन्नक्षत्रस्यैकविंशतिः सप्तषष्टिभागाः, समक्षेत्राणि नक्षत्राणि पंचदशेति सप्तषष्टिः पंचदशभिर्गुण्यते, जातं सहस्रं पंचोत्तरं १००५, अर्द्धक्षेत्राणि षडिति सार्ध त्रयस्त्रिंशत् षड्भिर्गुण्यन्ते, जाते द्वे शते एकोत्तरे २०१, द्वयर्द्धक्षेत्राण्यापि षट्, ततः शतमेकमद्धं च षड्भिर्गुणितं, जातानि शतानि षड् युत्तराणि ६०३, अभिजिन्नक्षत्रस्यैकविंशतिः, सर्वसंख्यया जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावद्भागपरिमाणमेकमर्द्धमण्डलं, एतावदेव द्वितीयमपीति त्रिंशदधिकान्यष्टादश शतानि द्वाभ्यां गुण्यन्ते, जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि ३६६०, एकैकस्मिन्नहोरात्रे किल त्रिंशन्मुहूर्ता इति प्रत्येकमेतेषु षष्ट्यधिक षट्त्रिंशच्छतसंख्येषु भागेषु त्रिंशद्भागकल्पनायां त्रिंशता गुणने जातमेकं शतसहस्रमष्टानवतिः शतानि १०९८०० ॥ १३८-१३९ ॥ तदेवं मण्डलच्छेदपरिमाणमभिधाय सम्प्रति प्रतिनक्षत्रसीमापरिमाणमाह ગાથાર્થ - યથાનુક્રમ તે નક્ષત્રોના સંસ્થાન તેમજ તારાઓનું પ્રમાણ જે રીતે સર્વદર્શીઓ દ્વારા જોવાયું છે તે કહીશું. ગોશીર્ષાવલી ૧, કહાર ૨, શકુનિ ૩, पुष्पो५या२ ४, ५ ५-६, नौ ७, अश्वर४५ ८, मा ८, ९२५॥२॥ १०, All ૧૧, મૃગશીર્ષાવલી ૧૨, રૂધિરબિંદુ ૧૩, તુલા ૧૪, વર્ધમાન ૧૫, પતાકા ૧૬, प्र.१२ १७, पर्य: १८-१८, स्त. २०, भुपुष्य २१, 14 २२, मनी २३, એકાવલી ૨૪, ગજદંત ૨૫, વૃશ્ચિકલાંગુલ ૨૬, ગજવિક્રમ ૨૭, સિંહનિષીદન ૨૮ ॥ संस्थानो छे. ते ९, , पांय, सो, , , त्रीश, ९, ९, ७, पांय, al, मे, पांय, त्र, ७, सात, , , पांय, मे, मे, पांय, यार, त्र, અગિયાર, ચાર અને ચાર તારાઓનું હોય છે. આ પ્રમાણે નક્ષત્રોનાં સંસ્થાનો અને તારાઓનું પ્રમાણ કહ્યું. એના પછી તેમના નામો અને દેવતાઓ જણાવીશું. ટીકાર્થ :- તે નક્ષત્રોનાં પૂર્વે કહેલા ક્રમથી જ સંસ્થાનો તથા નક્ષત્રોમાં તારાઓનું પ્રમાણ જે રીતે તીર્થકરો દ્વારા જોડાયેલું છે તેમ કહીશું. તે ૧૨૬ |
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy