SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् रहेणुओ देवकुरुउत्तरकुरुयाणं मणुयाणं एगे वालग्गे, अट्ठ देवकुरुउत्तरकुरुयाणं मणुयाणं वालग्गा एगे हरिवासरम्मगवासयाणं मणुयाणं वालग्गे अठ्ठ हरिवासरम्मय वासयाणं मणुयाणं वालग्गा हेमवय हेरण्णवयवासयाणं मणुयाणं से एगे वालग्गे अट्ट हेमयहेरण्णवयवासयाणं मणुयाणं वालग्गा पुव्वविदेहअवरविदेहाणं मणुस्साणं से एगे वालग्गे, अट्ठ पुव्वविदेहअवरविदेहमणुस्साणं वालग्गा सा एगा लिक्खा अट्ठ लिक्खाउ सा एगा जूया अट्ठ जूयाओ से एगे जवमज्झे इति" ॥ ७४ ॥ अष्टौ यवमध्यान्येकमंगुलं भवति, षडंगुलानि पादः, द्वौ पादौ वितस्तिः, द्वे वितस्ती हस्तः, चत्वारो हस्ता दण्डो धनुर्वा युगं वा नालिका वाऽक्षो वा मुसलं वा ॥ ७५ ॥ तथा चाहदण्डो धनुर्युगं नालिकाऽक्षो मुशलमित्येते सर्वेऽपि प्रत्येकं चतुर्हस्ताः-चतुर्हस्तप्रमाणाः, तथा चोक्तं-[अनु. सूत्र-१३४] "छत्रवई अंगुलाई से एगे दंडे इ वा धणूइ वा जुगे इ वा नालिया इ वा अक्खे इ वा मुसले इ वा" इति, एतेन चतुर्हस्तलक्षणेन मानेन-प्रमाणेन यद्धनुस्तेषां धनुषामष्टौ सहस्राणि योजनमेकम् ॥ ७६ ॥ एतदेवाह- 'एतत्' अनन्तरोदितं धनुःप्रमाणं योजनस्य च प्रमाणं, वक्ष्यमाणस्य पल्यस्योपयोगि ज्ञातव्यमिति शेषः, साम्प्रतमत ऊर्ध्वं पल्यपरिकल्पनया कालस्य परिमाणं प्रवक्ष्यामि ॥ ७७ ॥ तदेव विवक्षुः प्रथमतः पल्यपरिमाणमाह यत् पल्यं योजनविस्तीर्णम्-एकं योजनं विष्कम्भतः, उपलक्षणमेतद् एकं योजनमायामतश्च तत् योजनं 'परिरएण' भ्रमिमधिकृत्येत्यर्थः, 'त्रिगुणं सविशेषंसत्रिभागं, तथा तत् पल्यं योजनमेकमुद्विद्धम्-उण्डं पल्योपमं नामेति शिष्यामंत्रणे जानीहि, किमुक्तं भवति ?-तेन पल्येन वक्ष्यमाणनीत्या यः-कालः परिमीयते-परिच्छिद्यते येन तत् कालपरिमाणं पल्योपमं जानीहिति ॥ ७८ ॥ सम्प्रत्यनन्तरोदिते पल्ये यत्कर्त्तव्यं तदाह ગાથાર્થ :- આ આગળ કહેલો કાળ સંખ્યય પ્રજ્ઞાપનીય-(જેનું પ્રતિપાદન કરી શકાય તેવો) જાણવો. એના પછી અસંખ્યય કાળ ઉપમાવિશેષથી જણાવીશું. સૂતીક્ષ્ણ એવા શસ્ત્રથી પણ છેદી-ભેદી ન શકાય તેને પ્રમાણોનું આદિ એવું પરમાણુ સિદ્ધો કહે छ. ५२मा, सरे, २थरे, पाय, लिम, यु (४), यq भथी मा6-2416 ગુણા, આઠયવમધ્યનું અંગુલ, છ અંગુલનો પાદ, ૨ પાકની વૈત, ૨ વેંતનો હાથ થાય છે. દંડ, ધનુ, યુગ, નાલિકા, અક્ષ અને મુશળ ચાર હાથના હોય છે અને આઠ હજાર ધનુષ્યનું ૧ યોજન થાય છે. આ ધનુષ પ્રમાણ યોજનનું પ્રમાણ જાણવું. હવે પછી કાળનું પ્રમાણ કહીશું. જે યોજન વિસ્તીર્ણ છે તે ત્રણગણું સવિશેષ પરિઘથી થાય છે. તે યોજન ઊંડા પલ્યને પલ્યોપમ સ્વરુપ જાણવું.
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy