SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ उपदेशतरंगिणी. माणे जोजन करनारो, आलसु होय तो लाग्यशाली, उद्यमी होय तो साहसिकोमां शिरोमणि, लंगको होय तो मनोहर हाथीना बच्चांसरखी लीलायुक्त गतिवालो, लोजीष्ट होय तो चिंतामणिनी पेठे गुप्त दान देनारो, पात्र अपात्रना विचार विनानो जो होय तो उदार चरित्रवालो तथा आषाढ मासना वरसादनी पेठे जंच नीच स्थाननो विचार कर्याविना दान देनारो, इत्यादि अनेक दूषणोना समूहवालो होय तो पण समीरूपी स्त्रीथी जे आलिंगित आयो बे, तेना दूषणोने पण लोको गुणपणाथीज जुए जे. कडं ने के, विगुणमविगुणटुं रूवहीणं च रम्मम् जममवि मश्मंतं मंदसतंपि सूरम् ॥ अकुलमविकुलीणं तं पयंपंति लोआ नवकमलदललीणा जं पलोए लबी॥१॥ वयोवृधास्तपोवृधा, ये च वृधा बहुश्रुताः ॥ सर्वे ते धनवृधस्य, घारे तिष्टंति किंकराः॥२॥ वंद्यते यदवंद्योऽपि, यदपूज्योऽपि पूज्यते॥ गम्यते यदगम्योऽपि, स मनावो धनस्य हि ॥३॥ यस्यास्ति वितं स नरः कुलीनः स पंमितः स श्रुतवान् गुणज्ञः ॥ स एव वक्ता स च दर्शनीयः सर्वे गुणाः कांचनमाश्रयते॥४॥ आलस्यं स्थिरतामुपैति नजते चापट्यमुद्योगितां मूकत्वं मितन्नाषितां वितनुते मौग्ध्यं नवेदार्जवम॥ पात्राऽपात्रविचारसारविरहो यबत्युदारात्मतां । मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः॥
SR No.022144
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani, Shravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek Samiti
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy