SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ (१६७) विश्वासायतन मित्यादि॥ जो नव्याः सत्यं वचो हितं प्रियं वचनं वदंत्विति शेषः॥ कथंनूतं सत्यं वचः ? विश्वासायतनं विश्वासस्य श्रायतनं स्थानं । पुनः कथंजूतं सत्यं वचः विपत्तिदलनं । विपत्तीनां थापदानां फेटकं । पुनः कथं देवैः सुरैः कृताराधनं । कृतं श्राराधनं सेवनं यस्य तत् । पुनः मुक्तेः सिद्धेः पथि मार्गे श्रदनं संबलं । तथा जलाग्निशमनं । जलाग्योउपशामकं ।पुनः व्याघ्रोरगस्तंननं व्याघ्राणां सिंहानां उरगाणां सर्पाणां च स्तंननकारकं । पुनः श्रेयसो मोदस्य कल्याणस्य वा संवननं वशीकरणं । पुनः समृधिजननं समृद्धीनां संपदा संपादकं । पुनः सौजन्यसंजीवनं सुजनतायाः संजीवनं समुत्पादकं । तथा कीर्तेर्यशसः केलिवनं क्रीडाराम। पुनः प्रजातनवनं प्रत्नावस्य महिम्नो गृहं । पुनः पावनं पवित्रकारकमित्यर्थः ॥ २॥ नाषाकाव्यः-उप्पय बंद ॥ गुननिवास विश्वास, वास दारिद मुख खंमन ॥ देव आराधन जोग, मुगति मारग मुख मंमन ॥ सुजस केलि श्राराम, धाम सऊन मन रंजन ॥ नाग वाघ वसिकरन, नीर पावक नय नंजन ॥ महिमा निधान संपति सद
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy