SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७० श्रीपञ्चसप्ततिशतस्थानचतुष्पदी. भद्रं श्रीवीरसेनस्य, कर्मसैन्यप्रणाशिनः । संसाराब्धौ सुपोतस्य, सच्चिदानन्ददायिनः ॥ १९ ॥ महाभद्रप्रदातारं, जैनशासनवर्तिने ।। श्रीमहाभद्जैनेन्द्र, विश्वाध्यक्षं वयं स्तुमः ॥२०॥ कृतोपकारः सर्वेषां, कीर्तिर्येन च विस्तृता । स्तुवन्ति निर्जरास्तं श्रीदेवयशीऽऽप्तनायकम् ॥२१॥ अर्हदजितवीर्यस्य, श्रद्धा मेऽस्तु हृदि स्थिरा । पुष्करार्धे स्थितस्यापि, मोहमल्लजया वरा ॥२२॥ सर्वान् गणधरान् वन्दे, केवलिनोऽपि निर्मलान् । आज्ञाधरान् वरान् साधून् , शिरसा मनसा सदा ।२३॥ रसगुण वचन्द्रे वत्सरे गोलपुर्या ममुमकृत सुभक्त्या श्रीलराजेन्द्रसूरिः। सकलजिनवराणां सुस्तवं पापनाशं, भवतु सकलसिद्धिप्रापकं पाठकानाम् ॥२४॥
SR No.022123
Book TitlePanchsaptati Shatsthan Chatushpadi
Original Sutra AuthorN/A
AuthorRajendrasuri, Yatindravijay
PublisherRatanchand Hajarimal Kasturchandji Porwad Jain
Publication Year1935
Total Pages202
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy