SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ( ११२) नुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥१॥" शङ्का १ कासा २ विचिकित्सा ३ मिथ्यादृक्प्रशंसा ४ तत्परिचयश्चेति ५ दूषणानि । स्थैर्य १ प्रभावना २ भक्तिः ३ कौशलं ४ तीर्थसेवा ५ चेति भूषणानि । पावयणी १ धम्मकही २ वाई ३ नेमित्तिओ ४ तवस्सी ५ य । विजा ६ सिद्धो ७ य कवी ८, अटेव पभावगा भणिया ॥ १॥ इत्याद्यष्टौ प्रभावकाः । राजाभियोग १ गणाभियोग २ बलाभियोग ३ देवाभियोग ४ गुरुनिग्रह ५ संसारकंतारा ६ द्याः षडाकाराः ।। तत्त्वज्ञानं १ तत्त्वज्ञातृसेवा २ व्यापनदर्शनं ३ कुदर्शनवर्जनं ४ इति श्रद्धा । कुगुरुकुदेवानां वन्दनदानालापसंलापागतस्वागतवर्जनलक्षणा यतना ५। मूल १ द्वार २ नीप ३ निधान ४ आधार ५ भाजन ६ लक्षणाः षड् भावनाः । आत्मनः सत्वं १ शाश्वतत्वं २ कर्माष्टककर्तृत्वं ३ पुण्यपापानां भोक्ता ४ भव्यात्मनः सकलकर्मक्षयान्मोक्षः ५ शुक्लध्यानस्य पादचतुष्कसमाप्तौ सत्यां केवलावाप्तिः ६ इति षटस्थानानि । अर्हत्सिद्धचैत्यश्रुतधर्मसाध्वाचार्योपाध्यायप्रवचनदर्शनानां दशधा विनयः १० । गुरवो गुणा मोक्षप्राप्त्यादयः ।। इत्यादिकं विस्तारं श्रयतां भव्यजीवानां सम्यक्त्वावाप्तिर्भवतु इति हे स्वामिन् ! तव प्रसादात् । अन्यत् सुगमम् ।। २४-२५ ॥ TOCOCCOULMI-OJ ॥ समाप्तमिदं सावचूरिकं सम्यक्त्वस्तवप्रकरणम् ॥ 0000002 200000000000
SR No.022122
Book TitlePrakaran Ratna Sangraha
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages180
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy