SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ (१०८) खा पुण दो एगभवे, खवगस्सेणी पुणो एगा ॥१॥" इत्यलं प्रसङ्गेन ॥ १७ ॥ क्षायिकस्वरूपमाहमिच्छाइखए खइओ, सो सत्तगखीण ठाइ बंधाऊ । चउतिभवभाविमुक्खो, तब्भवसिद्धी अइयरो वा॥१८ व्याख्या-अपूर्वकरणेनैव कृतत्रिपुञ्जस्य जीवस्य चतु. र्थगुणस्थानादारभ्य क्षपकत्वे प्रारब्धेऽनन्तानुबन्धिचतुष्कस्य मिथ्यात्वादिपुञ्जत्रयस्य च क्षये क्षायिकसम्यक्त्वं स्यात् । तच्चाबद्धायुषो भव्यस्य तत्रैव भवे मोक्षाय सुरनारकयोग्यबद्धायुषस्तु तृतीयभवेऽसङ्ख्यातायुयुगलयोग्यबद्धायुषस्तु चतुर्थे मोक्षाय स्यात् । अत एवाह-मिथ्यात्वादिक्षये क्षायिकः स्यात् । स चेद्वद्धायुः श्रेणि प्रतिपद्यते तदा सप्तके क्षीणे तिष्ठत्येव न शेषां श्रेणिं समापयति । अबद्धायुस्तु समापयति । स च चतुस्त्रिभवभाविमोक्षस्तद्भवसिद्धिक इतरोऽपि स्यात् । श्रेणिस्वरूपं यथा-" अणमिच्छमीससम्मं, अट्ठ नपुंसस्थिवेयछकं च । पुंवेयं च खिवेइ, कोहाईएवि संजलणे ॥१॥ गइआणुपुचि दोदो, जाईनामं च जाव चउरिंदी । आयावं उजो, थावरनामं च सुहमं च ॥२।। साहार(ण)मपजत्तं, निदानि च पयलपयलं च । थीणं खवेइ ताहे, अवसेसं जं च अट्टण्हं ॥३॥ वीसमिऊण नियंगे, दोहि समएहिं केवले सेसे ।। पढमे निदं पयलं, नामस्स इमाओँ पयडीओ ॥ ४ ॥ देवगइ १ " वमोक्षकः " इत्यपि पाठः ।।
SR No.022122
Book TitlePrakaran Ratna Sangraha
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages180
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy