________________
(१०४ ) कधिद्वेषजोपयोगेन कश्चिन्न यात्येव एवं कस्यचित्सम्यक्त्वप्राप्तिर्मिथ्यात्वज्वरापगमश्च निसर्गोपदेशाभ्यां भाग्यः । ततश्च येन त्वया जलादिज्ञातेन निसर्गोपदेशभवं सम्यक्त्वं प्रज्ञप्तं तस्मै तुभ्यं नमः ॥ १२ ॥ त्रिविधत्वमाहतिविहं कारगरोअगदीवगभेएहिं तुह मयविऊहिं । खाओवसमोवसमियखाइयभेएहि वा कहियं ॥१३॥
व्याख्या-त्वन्मतवेदिभिः'-गणधरादिभिः, कारकरोचकदीपकभेदैः क्षायोपशमिकौपशमिकक्षायिकभेदैर्वा कथितम् ॥ १३ ॥ कारकादिलक्षणान्याहजं जह भणि तुमए, तं तह करणंमि कारगो होइ। रोअगसंमत्तं पुण, रुइमित्तकरं तु तुह धम्मे ॥१४॥ सयमिह मिच्छट्टिी, धमकहाईहिं दीवइ परस्स । दीवगसंमत्तमिणं, भणंति तुह समयमयमइणो।।१५।।
व्याख्या-यद् यथा भणितं त्वया तत्तथाकरणे 'कारकः 'इति कारकसम्यक्त्ववान् भवति । रोचकसम्यक्त्वं पुनः 'तव धर्मे' त्वत्प्रवचने रुचिमात्रकरं ज्ञातव्यम् । तदुक्तम्-" विहियाणुट्ठाणं पुण, कारगमिह रोअगं तु सद्दहणं । मिच्छदिट्ठी दीवइ, जं तत्ते दीवगं तं तु ॥१॥" ॥ १४ ॥ तथा-स्वयं मिथ्यादृष्टिरभव्यो वा कश्चिदङ्गारमर्दनकादिवद्धर्मकथया आदिशब्दान्मातृस्थानानुष्ठानातिशयेन वा केनचिजिनोक्ततत्त्वानि परस्य 'दीपयति' प्रकाशयति,