SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ goo000000000 ४॥ अहम् ॥ ४ NOOOOOOOOOOOOoo" ^ "ooooOOOOOOOOO 8॥ श्रीमद्विजयानन्दसूरीश्वरपादपोभ्यो नमः ॥४ ooooo0000000000 5000000000 ॥सावचूरिकं सम्यक्त्वस्तवप्रकरणम्॥४ 3a00000000000ROOP GRO0000000000000006 जह सम्मत्तसरूवं, परूविअं वीरजिणवरिंदेण। । तह कित्तणेण तमहं, थुणामि सम्मत्तसुद्धिकए ॥१॥' व्याख्या-'यथा'-येनौपशमिकत्वादिप्रकारेण सम्या : क्त्वस्वरूपं तीर्थङ्करेण श्रीवीरजिनवरेन्द्रेण 'प्ररूपितं'-गणधरादिभ्य उपदिष्टं, तथा 'कीर्तनेन'-विज्ञप्तिरूपतया कथनेन, 'तं'-वीरं, अहं स्तोष्ये । किमर्थम् ? सम्यक्त्वस्य शुद्धिः क्षायिकत्वापादनाद्या तत्कृते तदर्थम् । तदुक्तम्-"थयथुइमंगलेणं भंते ! जीवे किं जणइ ? गोयमा ! नाणदंसणचरित्तबोहिलाभं जणइ" इत्यागमे ॥ १॥" स्तुतिमेवाहसामि ! अणाइअणंते, चउगइसंसारपोरकंतारे । मोहाइकम्मगुरुठिइविवागवसओ भमइ जीवो॥२॥ १ "कत्वोपादानाद्या” इति पाठोऽपि दृश्यते । २ “यदुक्तम्" इत्यपि । एवमग्रेऽपि यत्र · तदुक्तं ' स्यात्तत्रैतत्पाठान्तरं ज्ञेयम् ॥ ३ " इत्यादि ” इति । ४ " सामिअ ! अणाइणते " इत्यपि ॥
SR No.022122
Book TitlePrakaran Ratna Sangraha
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages180
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy