SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ J॥ श्रीमद्विजयानंदसरिभ्यो नमः ॥8.. ॥ सवृत्तिकं पुद्गलपरावर्तस्तवनम्॥ رفح رفح وفك ارضك وعارف ریحون رفت وشكا श्रीवीतराग! भगवस्तव समयालोकनं विनाऽभूवन् । द्रव्ये क्षेत्रे काले, भावे मे पुद्गलावर्ताः ॥१॥ व्याख्या-'हे श्रीवीतराग!' हे भगवन् !, 'मे'मम, पुद्गलपरावर्ता अभूवन् । कस्मिन् विषये ? 'द्रव्ये' -द्रव्यविषये, 'क्षेत्रे' क्षेत्रविषये, ‘काले'-कालविषये, 'भावे'-भावविषये, के विना ? ' तव'-भवतः, 'समयालोकनं विना'-सिद्धान्तविचारणं विना ॥१॥ मोहप्ररोहरोहान्नट इव भवरङ्गसंगतः स्वामिन् !। कालमनन्तानन्तं, भ्रान्तः षटूकायकृतकायः ॥२॥ व्याख्या हे स्वामिन् ! अहं 'भ्रान्तः'-एकस्माद्भवाद्वितीयादिषु भवेषु प्राप्तः। किंविशिष्टः सन् ? 'भवरङ्गसंगतः -भवः संसारः स एव रङ्गः, रङ्गो नाट्यस्थानं, तत्र संगतः स्थितः । कस्मात् ? ' मोहप्ररोहरोहात् '-मोहोडज्ञानं स एव प्ररोहोऽङ्करस्तस्य रोहो वृद्धिस्तस्मात् । क इव ? १ " कथमभूवन् ? तव ” इत्यपि ।।
SR No.022122
Book TitlePrakaran Ratna Sangraha
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages180
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy