SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ૯૨ 6पहेश५६ : (भाग-१ धारितोऽर्थोऽभिप्रेतः पदार्थो यया सा तथाऽदृष्टाश्रुतावेदिततत्क्षणविशुद्धगृहीतार्था । 'अव्वाहयफलजोगी' इति इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं प्रयोजनं, अव्याहतं च तत् फलं च अव्याहतफलं, योगोऽस्या अस्तीति योगिनी, अव्याहतफलेन योगिनी; योगिणीति पाठे प्राप्ते योगीति निर्देशः प्राकृतत्वात्। अन्ये तु 'अव्वाहयफलजोगा' इति पठन्ति, अव्याहतः फलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः, 'औत्पत्तिकी नाम' औत्पत्तिक्यभिधाना बोद्धव्या ॥३९॥ ઔત્યાત્તિકના લક્ષણને બતાવતા કહે છેપૂર્વે નહીં જોયેલા, નહીં સાંભળેલા અને નહીં જાણેલા પદાર્થનું તત્કણ જ નિર્મળજ્ઞાન शवनारी, अव्याहत३५नो योग शवनारी बुद्धि उत्पत्ति उपाय छे. पुव्वं इत्यादि मेटो बुद्धि थवानी पूर्व पार्थने स्वयं नोयो डोय, मसुयं भi म्॥२ व्या २९ना नियमयी थयो નથી. અર્થાત્ પ્રકારની ગણતરી કરવાની નથી. બીજા પાસેથી પણ જેનો અર્થ ન સાંભળ્યો डोय, मवेइयं सही म् पूर्वनी भ. u. भनथी ५५ ८५ना न २ डोय छत ते ४ ક્ષણે પદાર્થનો યથાવસ્થિત બોધ જેનાથી થાય તે અદૃષ્ટ-અશ્રુત-અવેદિત તત્સણ વિશુદ્ધ ગૃહીતાર્યા. 'अव्वाहयफलजोगी' भेटले. म. मेन्ति छ अर्थात् मा दो भने ५२९ो अविरुद्ध छ અથવા બીજા ફળોથી ન હણાય તે અવ્યાહત કહેવાય. ફળ એટલે પ્રયોજન. અવ્યાહત એવું ફળ તે અવ્યાહતફળ. યોગ જેને હોય તે યોગિની કહેવાય. અવ્યાહત ફળથી યોગિની અર્થાત્ અવશ્ય ફળનો યોગ કરાવે તેવી. અહીં પ્રાકૃતના કારણે યોગિની શબ્દનો યોગી શબ્દ થયો छ. 400ो छ - अव्याहत थी योगनो छ ते अव्वाहयफलजोगा बुद्धि. ઔત્પતિકી એટલે ઔત્પતિકી નામની બુદ્ધિ સમજવી. (૩૯) साम्प्रतमेतज्ज्ञातान्याहभरहसिलपणियरुक्खे, खड्डगपडसरडकायउच्चारे । गयघयणगोलखंभे, खुड्डगमग्गित्थिपइपुत्ते ॥४०॥ द्वारगाथा । अस्यां सप्तदशोदाहरणानि, तद्यथा-'भरतसिल त्ति भरतशिला (१) 'पणिय'त्ति पणितं (२), वृक्षः (३), 'खड्डग'त्ति मुद्रारत्नं (४), 'पडसरडकायउच्चारे' इति पटः (५), सरडः (६), काकः (७), उच्चारः (८), 'गयघयणगोलखंभे' इति गजः (९), 'घयण'त्ति भाण्डः (१०), गोलः (११) स्तम्भः (१२) खड्डगमग्गित्थिपइपुत्ते' इति क्षुल्लकः (१३), मार्गः (१४), स्त्री (१५), द्वौ पती (१६), पुत्रः (१७), इति एतानि सप्तदश पदानि । तत्र ज्ञातसूचामात्रफलान्येवेति न सूक्ष्मेक्षिका कार्या ॥४०॥
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy