SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૧૨. तत्पूर्वकत्वात्तेषाम् । शुद्धं च-अक्लिष्टं च तपो द्वादशभेदं नियमाद्-नियमेन यमश्चसंयमश्च सत्यं च-अविसंवादनादिरूपं शौचं च बाह्याभ्यन्तरभेदम् ॥१२॥ आकिञ्चन्येत्यादि । अकिञ्चनस्य भाव आकिञ्चन्यं मुख्यं-निरुपचरितं ब्रह्मापिब्रह्मचर्यम् अपिपरं-प्रधानं सदागमविशुद्धं-सदर्थप्रतिपादक आगमः सदागमस्तेन विशुद्धंनिर्दोष, सर्व-पूर्वोक्तं दशविधमपि क्षान्त्यादिशुक्लमिदंखलु-निरतिचारमिदमेव नियमाद् इतरव्यावृत्त्या शुक्लस्य अशुक्लनिवर्तकत्वात्, संवत्सरादूर्ध्वं क्रियामलत्यागेन संवत्सरकालात्ययेन शुक्लं भवतीति ॥१३॥ : योगदीपिका : अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामाह-वचनेत्यादि । वचन-क्षान्तिः-आगमक्षान्तिर् इह दीक्षायां आदौ-प्रथमं धर्मक्षान्तेरादिसाधनंप्रधानकारणं भवति । इदमुपलक्षणं तेनास्यामादौ वचन-मार्दवादिकमपि धर्ममार्दवादिकारणं भवतीति द्रष्टव्यम्। शुद्धं च-अक्लिष्टं च तपो-द्वादशभेदं नियमान्-निश्चयेन, यमश्चसंयमश्च, सत्यं-चाविसंवादनादिरूपं, शौचं च बाह्याभ्यन्तरभेदम् ॥१२॥ आकिञ्चन्यमित्यादि।आकिञ्चन्यं-निष्किञ्चनत्वं बाह्याभ्यन्तरपरिग्रहत्यागरूपं, मुख्यंनिरुपचरितं, ब्रह्मापि-ब्रह्मचर्यमप्यष्टादशभेदशुद्धं, परं-प्रधानं सदागमो-भगवद्वचनं तेन विशुद्धं-निर्दोष, सर्वमिदं-दशविधमपि क्षान्त्यादिशुक्लं-निरतिचारंखलु शब्दो वाक्यालङ्कारे, नियमान-निश्चयात् संवत्सरादूर्ध्वं वर्षपर्यायव्यतिक्रमे, क्रियामलत्यागेन तदुत्तरं शुक्लीभवनस्वभावत्वात् ॥१३॥ ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता । सूक्ष्मालोचनया, संवेगः स्पर्शयोगश्च ॥१४॥ स्पर्शस्तत्तत्त्वाप्तिः, संवेदनमात्रमविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः ॥१५॥ દીક્ષા લઈને બાર મહિના બાદ ક્રિયામળનો ક્ષય થવાથી આ બધું જ ગુફલ એટલે નિરતિચાર अनेछ अथवा मतिया२२हित बने छ. १२-१३. દિીક્ષા લીધા બાદ દીક્ષિતને જે જે ગુણોની પ્રાપ્તિ થાય છે તે બતાવે છે. શરૂઆતમાં ધ્યાન અને અધ્યયનમાં આસક્તિ, રુચિપૂર્વકની સતત પ્રવૃત્તિ અને ત્યારબાદ એમાં તન્મયતા આવે છે. ધર્મધ્યાન અને શુકલધ્યાન એમ ધ્યાન બે પ્રકારનું છે. ધ્યેયતત્ત્વના ગુણોમાં એકાકારપણું એ ધ્યાન છે. અધ્યયન એટલે સ્વાધ્યાય. આ બંનેમાં દિક્ષિત આત્મા તન્મય બનતો જાય છે. સાથે સાથે બંધ, મોક્ષ વગેરે સૂક્ષ્મ તત્ત્વોનાં ચિંતનથી
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy