SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૧૨ सम्पन्नायां चास्यां, लिङ्गं व्यावर्णयन्ति समयविदः। धर्मैकनिष्ठतैव हि, शेषत्यागेन विधिपूर्वम् ॥११॥ . : विवरणम् :'दीक्षा सम्पद्यते महापुंस' इत्युक्तं, तत्सम्पत्तौ सर्वविरतस्य यद् भवति तदाहसम्पन्नायामित्यादि। सम्पन्नायां च-सञ्जातायां चास्या-दीक्षायां लिङ्ग-लक्षणं व्यावर्णयन्ति-कथयन्ति समयविदः- आगमवेदिनः, धर्मैकनिष्ठतैव हि-धर्मतत्परतैव हि शेषत्यागेन-धर्मादन्यः शेषस्तत्त्यागेन तत्परिहारेण विधिपूर्व-शास्त्रोक्तविधानपुरस्सरं यथा भवति एवं शेषत्यागेन धमैकनिष्ठता सेवनीया, नान्यथेति भावः ॥११॥ : योगदीपिका: दीक्षासम्पत्तौ किं स्यादित्याह-सम्पन्नायामित्यादि । सम्पन्नायां च सञ्जातायां अस्यां दीक्षायां लिङ्गं-लक्षणं व्यावर्णयन्ति-कथयन्ति समयविदः सिद्धान्तज्ञा एतदिति शेषः, एतत्क्रिया इत्यपि अध्याहार्य, धर्मैकनिष्ठतैव हि धर्ममात्रप्रतिबद्धतैव हि शेषस्यानुपादेयस्य त्यागेन विधिपूर्व-शास्त्रनीत्या ॥११॥ वचनक्षान्तिरिहादौ, धर्मक्षान्त्यादिसाधनं भवति । शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचं च ॥१२॥ आकिञ्चन्यं मुख्यं, ब्रह्मापि परं सदागमविशुद्धं । सर्वं शुक्लमिदं खलु, नियमात्संवत्सरादूर्ध्वम् ॥१३॥ :विवरणम् : अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामार्याद्वयेन दर्शयति -वचनेत्यादि । वचनक्षान्तिः-आगमक्षान्तिः इह-दीक्षायां आदौ-प्रथमं धर्मक्षान्त्यादिसाधनं भवति, आदिशब्दाद् धर्ममार्दवादिग्रहः । धर्मक्षान्त्यादीनां साधनं वचनक्षान्तिर्भवति, તત્પરતા હોય અર્થાતુ ધર્મમાં જ એકમાત્ર તત્પરતા એ દીક્ષા પ્રાપ્તિનું લક્ષણ છે. ૧૧. હવે આ સર્વવિરતિ દીક્ષામાં ક્ષમા વગેરે કઈ કઈ સાધનાઓ થાય છે, તે બે ગાથા દ્વારા બતાવે છે. દીક્ષાની શરૂઆતમાં વચનક્ષમાની આરાધના થાય છે. એ ધર્મોત્તર ક્ષમા વગેરે દશ પ્રકારના શ્રમણ ધર્મનું સાધન બને છે. વચનક્ષમાપૂર્વક જ શુદ્ધ અને ક્લેશરહિત બાર પ્રકારના તપની प्राप्ति थाय छे. संयम, सत्य, पाहा - अभ्यंतर शौय, पाहा - अभ्यंतर त्याग३५ सायन्य, શાસ્ત્રોમાં કહ્યા મુજબનું અઢાર ભેદવાળું વિશુદ્ધ બ્રહ્મચર્ય - એમ ક્ષમાદિ દશ પ્રકારનો વિશુદ્ધ નિર્દોષ ધર્મ પ્રાપ્ત થાય છે.
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy