SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पोSAS HS२८ - ८ च-महाप्रतिष्ठा । व्यक्त्याख्यास्वरूपमाह-यस्तीर्थकृद्यदा किल वर्तमान इत्यर्थः, तस्य तदाद्येति समयविदः- तस्यैव तदा प्रतिष्ठा व्यक्त्याख्या ॥२॥ : योगदीपिका : वैविध्यमेवाह-व्यक्त्याख्येत्यादि। एका खलु व्यक्त्याख्याऽपरा क्षेत्राऽऽख्याऽपरा च महाख्या। तत्र व्यक्तिप्रतिष्ठास्वरूपमाह - यस्तीर्थकृद् यदा किल वर्तमान-तीर्थाधिपतिस्तस्य तदा-तत्काले आद्याव्यक्तिप्रतिष्ठेति समयविदो ब्रुवते ॥२॥ ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया। सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ॥३॥ :विवरणम् : क्षेत्राऽऽख्यामाह - ऋषभाद्यानामित्यादि । ऋषभाद्यानां तु तथा-तीर्थकृतां चतुर्विशतेः सर्वेषामेव मध्यमा ज्ञेया, भरतैरावतयोश्चतुविंशत्युत्पत्तेः, ततः [तत् प्रत्यन्तरे] क्षेत्रापेक्षया क्षेत्राऽऽख्या, सप्तत्यधिकशतस्य तु-महाविदेह-भरतैरावतापेक्षया सर्वक्षेत्राङ्गीकरणेन चरमेह महाप्रतिष्ठेति गुणनिष्पन्नाभिधाना ॥३॥ : योगदीपिका : क्षेत्राऽऽख्यामाह - ऋषभेत्यादि। ऋषभाद्यानां तु सर्वेषामेव तीर्थकृतां तथा तेन रूपेण प्रतिष्ठा मध्यमा क्षेत्राख्या ज्ञेया स्वक्षेत्रचतुर्विंशतिविषयत्वात्, इयं च भरतैरावतयोः । सप्तत्यधिकशतस्य तु महाविदेहभरतैरावतेषूत्कृष्टकालमङ्गीकृत्य चरमेह महाप्रतिष्ठेति गुणनिष्पन्नाभिधाना ॥३॥ __ भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात् । स्वात्मन्येव परं यत् स्थापनमिह वचननीत्योच्चैः ॥४॥ (૩) મહાપ્રતિષ્ઠા મહાવિદેહ, ભરત અને ઐરવતક્ષેત્રમાં ઉત્કૃષ્ટકાળે થતા ૧૭૦ તીર્થકર પરમાત્માનાં બિંબોની પ્રતિષ્ઠાએ છેલ્લી ત્રીજી યથાર્થનામવાળી મહાપ્રતિષ્ઠા છે. આ ત્રણે પ્રતિષ્ઠા ગુણનિષ્પન્ન-સાર્થક નામવાળી પ્રતિષ્ઠાઓ છે. ૩. પ્ર. પ્રતિષ્ઠા શું વસ્તુ છે? મોક્ષમાં ગયેલા મુખ્ય દેવવિશેષ શ્રી તીર્થંકર પરમાત્માની પ્રતિષ્ઠા કરો છો કે સંસારની દેવજાતિમાં રહેલા કોઈ દેવની પ્રતિષ્ઠા કરો છો ? ઉ. ના, મોક્ષમાં ગયેલા કોઈ અરિહંતભગવંતોની કે સિદ્ધભગવંતની પ્રતિષ્ઠા કરતા નથી, કેમ કે - મંત્રાદિના સંસ્કારવિશેષથી તેઓને અહીં લાવવા અશક્ય છે અને જો અહીં લવાતા હોય तो मेमनी 'मुस्तता'भi विरोध मावे.
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy