________________
૨૭
અષ્ટક પ્રકરણ
૧-મહાદેવ અષ્ટક ઉત્તરપ– આમ ન કહેવું. કારણ કે વાણીનો વિષય એવું પૂર્વગત સઘળું શ્રત અજિતનાથ આદિએ પણ બતાવ્યું હોવાથી તેઓ પણ નીતિભ્રષ્ટા છે.
___ - भावनु २१३५ पूर्व (=५341-5190 9405i) ४६j stu di 2 (-योथा 905मi) भो ?
ઉત્તર– સર્વ પદાર્થોનું સ્વરૂપ વ્યાવહારિક અને પારમાર્થિક એમ બે પ્રકારનું છે. તેમાં પારમાર્થિક મહાદેવપણાને જણાવવા માટે આ (ફરી) કહ્યું છે.
(महा वीतराग ५६थी २२ त हेवो, सर्वज्ञ ५६थी सध्यशन elu पिद तथा बौदर्शन अपत युद्ध, शश्वतसुखेश्वर ५६थी क्षusी युद्ध, क्लिष्टकर्मातीत ५६थी इशथी अवतार देना। वो, નિર્ણન પદથી જેઓ સમસ્ત જગતને મહાદેવના ચક્ષુ અને મુખ વગેરે શરીરના અવયવોથી પૂર્ણ (વ્યાપ્ત) માને छ तेमना हेव, महादेव नथी मेम सूयित ४२वाम भाव्युं छ.) (3-४)
अधिकृतमहादेवं लक्षणान्तरेण लक्षयितुमाहएवंसवृत्तयुक्तेन, येन शास्त्रमुदाहृतम् । शिववर्त्म परं ज्योति-स्त्रिकोटीदोषवर्जितम् ॥५॥
वृत्तिः- ‘एवम्' इति अनन्तरोक्तप्रकारं यत्सवृत्तमनिन्दितवर्तनं रागद्वेषक्षयकारणादिकं भवावस्थोचितं न पुनः शाश्वतसुखेश्वरत्वादि सिद्धावस्थोचितं, सिद्धावस्थायां शास्त्रोदाहरणाभावात्, तेन युक्तः संगतो योऽसौ ‘एवं सद्वृत्तयुक्तः' तेन देवताविशेषेण, 'येन' अनिर्दिष्टनाम्ना, शिष्यन्ते पदार्था अनेनेति 'शास्त्र'मागमः, 'उदाहृतं' प्रणीतम् । किम्भूतमित्याह-शिवस्य मोक्षस्य वर्देव वर्त्म पन्थाः 'शिववर्त्म' । तथा 'परम्' अनन्यसाधारणं, 'ज्योतिरिव' ज्योतिः प्रदीपो महामोहतमःपटलप्रतिहतिप्रत्यलत्वात् । तथा तिसृषु कोटीषु आदिमध्यान्तलक्षणशास्त्रविभागेषु ये दोषाः पूर्वापरविरोधादयः । अथवा तिसृषु कोटीषु शास्त्रहम्नः कषच्छेदतापरूपपरीक्षालक्षणासु ये दोषास्तदशुद्धयः, तैर्वर्जितं विरहितं यत्तत्तथा । स महादेव उच्यते इति प्रक्रमः।
इह च ‘एवंसवृत्तयुक्तेन' इत्यनेन कामुकाचितासमञ्जसानुष्ठानवतां शास्तृणां महादेवत्वस्य निषेध उक्तः, रागादिजन्यासमञ्जसचेष्टावतामपि महत्त्वकल्पने सर्वस्यापि ततासङ्गात् । आह च-"कामानुषक्तस्य रिपुप्रहारिणः, प्रपञ्चिनोऽनुग्रहशापकारिणः । सामान्यपुंवर्गसमानधर्मिणो, महत्त्वक्लृप्तौ सकलस्य तद्भवेत् ॥१॥"
'शास्त्रमुदाहृतम्' अनेन त्वनुदाहृतमपि ये शास्त्रमभ्युपगच्छन्ति तन्मतमपास्तम् । वदन्ति च तद्वादिनः तथा, "तस्मिन् ध्यानसमापन्ने, चिन्तारत्नवदास्थिते । निःसरन्ति यथाकामं, कुड्यादिभ्योऽपि देशनाः ॥१॥" तन्निरासचैवम् "कुड्यादिनिःसृतानां तु, न स्यादाप्तोपदिष्टता । विश्वासच न तासु स्यात्, केनेमाः कीर्तिता इति ॥१॥" किञ्च- यद्यपि तस्य भगवतोऽचिन्त्यपुण्यसम्भारतया अतिशयाः सन्ति, तथापि वक्तृत्वविरोधो नास्तीति किं वक्तृत्वव्याघातकारिणा कुडयादिनिर्गतदेशनाकल्पनेनेति ।