________________
અષ્ટક પ્રકરણ :
રર૩
૧૯-મદ્યપાનદૂષણ અષ્ટક
मद्यं प्रपद्य तद्भोगा-नष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः ॥७॥ ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं गतः । इत्थं दोषाकरो मद्यं, विज्ञेयं धर्मचारिभिः ॥८॥
वृत्तिः- एषां गमनिका, 'कश्चित्' कोप्यनिर्दिष्टनामा, 'ऋषिः' बालतपस्वी, किल महाटव्यां वसन्, 'तपः' अनशनादिकं अतिघोररूपम्, 'तेपे' तप्यतेस्म, दिव्यं वर्षसहस्रं यावत्, ततो 'भीतो' महत्तपोऽनेन कृतं मामितो नाकिनिकायनायकपदात् पातयिष्यतीति भावनया भयमुपगतः, 'इन्द्रः' शतमखः, ततः, 'सुरस्रियः' नाकिनितम्बिनीस्तिलोत्तमाप्रमुखाः, 'क्षोभाय' क्षोभणनिमित्तम्, 'तस्य' इह सम्बन्धात्तस्य ऋषेः, 'प्रेषयामास' स्वर्गात्तत्राटव्यां प्रेषितवान्, ताश्च तत्तपस्तेजसा तद्वनप्रवेशं कर्तुमशक्नुवत्यो वनाहिस्तदभिमुखकृतविकसितकुसुमप्रकरा मस्तकन्यस्तहस्तकुड्मलसम्पुटमतिप्रणत्य तद्गतगुणगानप्रधाननृत्यप्रबन्धं विदधुः, ततोऽसौ तदाक्षिप्तान्तःकरणश्चित्रलिखित इव बभूव, ततस्तास्तत्समीपमुपजग्मुः, 'आगत्य च' समीपीभूय च, 'ताः' सुरस्त्रियः, 'तकं' ऋषिम् ॥४॥
"विनयेन' विविधचाटुवचनाञ्जलिकरणपादपतनादिना, 'समाराध्य' प्रसन्नमानसं विधाय, 'वरस्य' अभिलषितार्थस्य दानं 'वरदान' तस्य अभिमुखः प्रह्वो 'वरदाभिमुखः' तम्, 'स्थितं' सञ्जातम्, 'जगुः' नानाविधशपथदानपुरस्सरमुक्तवत्यः, यदुत, 'मद्यं' शीधु, 'तथा' इति समुच्चये, हिंसां प्राणिवधम्, 'सेवस्व' भजस्व, ‘अब्रह्म वा' मैथुनं वा, 'वाशब्दो' विकल्पार्थः, 'इच्छया' इष्ट्या, यदेतेषु त्रिषु तुभ्यं रोचते तदित्यर्थः ॥५॥ _ 'स' ऋषिः, 'एवम्' अनेन प्रकारेण, 'गदितो'ऽभिहितः, 'ताभिः' सुरस्त्रीभिः, 'द्वयोः' हिंसाऽब्रह्मणोः, 'नरकहेतुतां' निरयनिबन्धनताम्, 'आलोच्य' स्वशास्त्रानुसारेण निश्चित्य, तथा, 'मद्यरूपं' मदिरास्वभावम्, 'चशब्दः' आलोच्येतिक्रियानुकर्षणार्थः, किंविधमित्याह, 'शुद्धानि' निर्दोषाणि, 'कारणानि' निमित्तानि गुडधातकीजलप्रभृतीनि, 'पूर्व' मद्यावस्थायाः प्राक्काले 'यस्य' तत्तथा ॥६॥
ततः, 'मद्यं' मदिराम्, 'प्रपद्य' तत् पास्यामीत्यङ्गीकृत्य, तस्य विचित्रचित्रमणिखण्डमण्डिततपनीयभाजनन्यस्तस्य सौरभ्यातिशयसमाकृष्टषट्पदपटलावनद्धगगनमण्डलस्य करणषट्चरणचक्रलाम्पट्यप्रकृष्टताकारकस्य ताभिः ससम्ममुपनीतस्य मद्यस्य भोग आसेवनं तद्भोगस्तस्मात्, 'नष्टा' भ्रष्टा, 'धर्मस्य' कुशलानुष्ठानलक्षणस्य, 'स्थिति' र्व्यवस्था यस्य स तथा, ततश्च, 'मदात्' चित्तविप्लुतिलक्षणात्, 'विदंशार्थ' मद्यपानोपदंशार्थम्, 'अजं' छागम्, 'हत्वा' विनाश्य, सर्वमेव निरवशेषमपि यत्ताभिरभिहितमनभिहितं च पापमजपिशितपचननिमित्तमिन्धनार्थमाराध्यदेवतादारुमयप्रतिमास्फोटनादि तत्, ‘चकार' कृतवान्, 'स' इत्यसावृषिः ॥७॥