SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ૧૭૬ ૧૦-વેરાગ્ય અષ્ટક आद्यं तावदाहइष्टेतरवियोगादि-निमित्तं प्रायशो हि यत् । यथाशक्त्यपि हेयादा-वप्रवृत्त्यादिवर्जितम् ॥२॥ उद्वेगकृद्विषादाढ्य-मात्मघातादिकारणम् । आर्तध्यानं दो मुख्यं, वैराग्यं लोकतो मतम् ॥३॥ वृत्तिः- इष्टश्च प्रिय इतरश्चानिष्ट इष्टेतरौ, विषयाविति गम्यते, तयोर्यथासङ्ख्येन यो वियोगादिविरहसम्प्रयोगौ स निमित्तं कारणं यस्य तद् ‘इष्टेतरवियोगादिनिमित्तम्', 'प्रायशो' बाहुल्येन, न पुनरिष्टेतरवियोगादिनिमित्तमेव, स्वविकल्पनिमित्तस्यापि तस्य सम्भवात्, “हिशब्दो' यस्मादर्थः, तत्प्रयोगं च दर्शयिस्यामः, 'यद्' इति वैराग्यम्, 'अद' एतदातध्यानमेवेति सम्बन्धः, कुतस्तदातध्यानमेव, न पुनर्यथावद्वैराग्यमित्याह- यस्मात् 'यथाशक्त्यपि' सामर्थ्यानुरूपमपि, आस्तां श्रद्धातिशयाच्छक्त्यतिक्रमतः, 'हेयादौ' हेयोपादेयवस्तुविषये, क्रमेण 'अप्रवृत्त्यादिवर्जितं' निवर्तनप्रवर्तनविरहितम्, यत्किल यथावद्वैराग्यं भवति तद्धयेष्विन्द्रियार्थेषूपादेयेषु च तपोध्यानादिषु यथाशक्ति निवृत्तिप्रवृत्तियुक्तं भवति तत्स्वरूपत्वात्, इदं तु तद्वर्जितं यस्मात्तस्मादार्तध्यानमेवेति भावः ॥२॥ तथा उद्वेगं मनःस्वास्थ्यचलनं करोतीति 'उद्वेगकृत,' तथा विषादो दैन्यं तेनाढ्यं परिपूर्ण 'विषादाट्यम्,' अनेन मनोदुःखहेतुतास्योक्ता, अथ शरीरदुःखहेतुतामस्यैवाह- आत्मेह रूढितः स्वशरीरं- तस्य यद् घातादि हिंसनताडनादि तस्य कारणं हेतुः 'आत्मघातादिकारणम्,' 'आर्तध्यानम्,' 'हि' शब्दस्यैवकारार्थत्वादार्तध्यानमेव, 'अद' इति सम्बन्धितमेव, किम्भूतमित्याह- मुखे भवं 'मुख्यं' प्रधानं निरुपरचितमित्यर्थः, ननु यद्यार्तध्यानमेतत्तदा कस्माद्वैराग्यतयोक्तमित्याह- 'वैराग्यम्' उक्तनिर्वचनम्, 'लोकतो' लोकं पृथग्जनमाश्रित्य तब्येत्यर्थो न पुनस्तत्त्वतः, 'मतं' सम्मतं तत्त्वविदुषामिति ॥३॥ ५मातध्यान नामन। शयने ( शोथी) 3 छ શ્લોકાર્થ– જે વૈરાગ્ય પ્રાયઃ ઇષ્ટનો વિયોગ અને અનિષ્ટનો સંયોગરૂપ નિમિત્તથી ઉત્પન્ન થાય તે મુખ્ય આર્તધ્યાન જ છે. કારણ કે તે વૈરાગ્ય યથાશક્તિ પણ હેયથી નિવૃત્તિ અને ઉપાદેયમાં પ્રવૃત્તિથી રહિત છે. ઉદ્વેગ કરનારું છે, વિષાદથી પરિપૂર્ણ છે, અને આત્મઘાત આદિનું કારણ છે. આમ છતાં સામાન્ય લોકની ३ढिथी. वैराय तरी संभत छ. (२-3) ટીકાર્થ–પ્રાય – અહીં પ્રાયઃ કહેવાનું કારણ એ છે કે આ વૈરાગ્ય કેવળ ઇષ્ટનો વિયોગ અને અનિષ્ટનો સંયોગરૂપ નિમિત્તથી જ ઉત્પન્ન થાય છે એમ નથી, કિંતુ જીવની પોતાની વિવિધ કલ્પનાથી પણ ઉત્પન્ન થાય છે. આમ છતાં મોટાભાગે ઇષ્ટનો વિયોગ અને અનિષ્ટનો સંયોગ રૂપ નિમિત્તથી ઉત્પન્ન થાય છે. भुण्य- ७५यार विन। प्रधान.
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy