________________
અષ્ટક પ્રકરણ
૧૧૭
૮-પ્રત્યાખ્યાન અષ્ટક
વિનો છે– વિનો છે એટલે પ્રત્યાખ્યાનને અટકાવનારા જ છે. અર્થાતુ અપેક્ષા વગેરે દ્રવ્યપ્રત્યાખ્યાનના उतुओ छ. (२)
अपेक्षाकृतप्रत्याख्यानं निष्फलत्वेनाप्रधानत्वाद् द्रव्यप्रत्याख्यानमित्यस्यार्थस्य प्रतिपादनायापेक्षां निन्दन्नाह
लब्धाद्यपेक्षया ह्येत-दभव्यानामपि क्वचित् । श्रूयते न च तत्किञ्चि-दित्यपेक्षात्र निन्दिता ॥३॥
वृत्तिः-'लब्धि' भॊजनादिलाभ 'आदि'र्येषां यशःपूजादीनां ते लढ्यादयस्तेषु तेषां वा 'अपेक्षा' स्पृहा 'लब्धाद्यपेक्षा' तया, "हिशब्दो' यस्मादर्थः, 'एतत्' प्रत्याख्यानम्, 'अभव्यानामपि' सिद्धिगमनायोग्यानामपि, आस्तां भव्यानामित्यपिशब्दार्थः, 'क्वचित्' अवस्थान्तरे, यथाप्रवृत्तिकरणेन ग्रन्थिप्रदेशमागतानाम्, 'श्रूयते' आगमे आकर्ण्यते । तथाहि-"असंजयभवियदव्वदेवाणं भंते ! देवलोएसु उववज्जमाणाणं कस्स कर्हि उववाए पन्नत्ते ? गोयमा ! जहन्नेणं भवणवई(वासी)सु, उक्कोसेणं उवरिमगेविज्जएस ५॥" इह चासंयतभविकद्रव्यदेवा अभव्याः सन्तो ये देवत्वेन भाविनस्ते व्याख्याताः । तथा-"एगमेगस्स णं भंते ! मणुसस्स गेवेज्जगदेवत्ते केवइया दव्विंदिया अईया ? गोयमा ! अणंतत्ति ।" द्रव्येन्द्रियाणि च त्वगादीनि शरीराणीति तात्पर्यम्, अवेयकोपपातश्च साधुलिङ्गेनैव, तत्र च प्रत्याख्यानमवश्यं भवतीति । आह च-"आणोहेणाणंता, मुक्का गेवेज्जगेसु उ सरीरा । न य तत्थासंपुण्णाए, साहुकिरियाए उववाओ "॥१॥" ततश्च किमित्याह- 'न च' न पुनः, 'तत्' अपेक्षाजनितप्रत्याख्यानम्, "किञ्चित्' वस्तु, मुमुक्षुविवक्षितमोक्षलक्षणस्वफलाप्रसाधकत्वात्, स्वफलसाधकं हि वस्तु वस्तुत्वमाप्नोति, न पुनरन्यद्वथ्यासुतवदिति, 'इतिशब्दो' हेत्वर्थः, ततश्च यतोऽपेक्षाकृतप्रत्याख्यानमफलमतोऽपेक्षा भावप्रत्याख्यानविनभूता, 'अत्र' प्रत्याख्यानविषये, जिनशासने वा, 'निन्दिता' गर्हिता इति ॥३॥
અપેક્ષાથી કરાયેલું પ્રત્યાખ્યાન નિષ્ફળ હોવાથી અપ્રધાન છે, અપ્રધાન હોવાથી દ્રવ્યપ્રત્યાખ્યાન છે, આવા પ્રકારના અર્થનું પ્રતિપાદન કરવા માટે અપેક્ષાની નિંદા કરતા ગ્રંથકાર કહે છે
શ્લોકાર્થ– લબ્ધિ આદિની અપેક્ષાથી ક્યારેક અભવ્યોને પણ પ્રત્યાખ્યાન હોય એમ આગમમાં સંભળાય छ. ते प्रत्याध्यान नथी. माथी हैन सनमा अपेक्षनिहायेदी छ. (3)
ટીકાર્થ– લબ્ધિ- ભોજન આદિનો લાભ. આદિ શબ્દથી યશ અને પૂજા વગેરે સમજવું. अपेक्षा- स्पृडा.
અભવ્યો- સિદ્ધિમાં જવા માટે અયોગ્ય. ६८. असंयत भविकद्रव्यदेवानां भदन्त ! देवलोकेषूपपद्यमानानां कुत्र उपपातः प्रज्ञप्तः ।
गौतम ! जघन्येन भवनपतिषु (वासिषु) उत्कर्षेण उपरिमप्रैवेयकेषु । ६९. एकैकस्य भदन्त ! मनुष्यस्य त्रैवेयकदेवत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि ? गौतम ! अनन्तानीति ॥ ७०. आज्ञौघेनानन्तानि मुक्तानि अवेयकेषु तु शरीराणि । न च तत्रासम्पूर्णया साधुक्रियया उपपातः ॥१॥