________________
અષ્ટક પ્રકરણ
૧૧૩
८-प्रत्याध्यान सद्दो, पायं जं जोग्गयाए रूढोत्ति । णिस्वचरिओ उ बहुहा, पओगभेदोवलंभाओ "॥१॥' मिउपिंडो दव्वघडो, सुसावगो तहय दव्वसाहुत्ति । साहू य दव्वदेवो, एमाइ सुए जओ भणितं ॥२॥" ततश्च 'द्रव्यतो' भावप्रत्याख्यानयोग्यतामाश्रित्य २॥ अथवा "अनुपयोगो द्रव्यम्" इति वचनात् 'द्रव्यतो' विवक्षितोपयोगशून्यतामाश्रित्य ३ । अथवा 'द्रव्यत' आहारवस्त्रादिद्रव्याण्याश्रित्य, तल्लाभार्थमित्यर्थः ४ । तथा भावशब्दो यद्यपि प्रत्याख्येयेषु क्रोधादिभावेष्वपीह युज्यते, तथापि उपयोगार्थो द्रष्टव्यस्तथैवागमेऽभिधानात् । तथाहि-"मणरहिएण उ काएण, कुणइ वायाए भासए जं च । तं होइ दव्वकरणं, मणसहियं भावकरणं तु ५॥१॥" ततश्च भावतो विवक्षितोपयोगमाश्रित्य १। परमार्थो वा भावस्तमाश्रित्य, विवक्षितफलसाधनभावमाश्रित्येत्यर्थः, 'चशब्दः' समुच्चयार्थः, 'एवकारो'ऽवधारणार्थः, तेन द्रव्यभावाभ्यामेव द्विधा, प्रकारान्तरतस्तु षोढा । यदाह-"णामं ठवणा दविए, अदिच्छ पडिसेहमेव भावे य । एए खलु छब्भेया पच्चक्खाणस्स आइपयं ॥१॥" अदित्सा अदानेच्छा, आदिपदम्, “पच्चक्खाणं पच्चक्खाओx" इत्यादीनां षण्णां द्वाराणां प्रथमद्वारमिति, प्रति प्रवृत्तिप्रातिकूल्येन, आ मर्यादया, ख्यानं कथनम्, 'प्रत्याख्यानम्', निषेधेन विधिना वा प्रतिज्ञा, द्वाभ्यां प्रकाराभ्यां 'द्विया', 'मतम्' इष्टम्, तद्विदामिति, एतयोरेव स्वरूपभावनार्थमाह- अपेक्षणमपेक्षा अभिष्वङ्गः, साऽऽदिर्येषामविद्यादीनां ते तथा, तैः करणभूतैः कृतं विहितम्, 'अपेक्षादिकृतम्', 'हि'शब्दः प्रत्याख्यानभेदद्वयभावनासूचनार्थः, आदौ भवम् 'आद्यम्', अनन्तरोक्तयोर्द्वयोः प्रथमम्, द्रव्यप्रत्याख्यानमित्यर्थः, 'अत' एतस्मादपेक्षादिकृतात्, 'अन्यद्' विलक्षणमपेक्षादिशून्यम्, 'चरम'मनन्तरोदितयोर्द्वयोरन्त्यम्, भावप्रत्याख्यानमित्यर्थः, 'मत'मिष्टम्, प्रत्याख्यानस्वभाववेदिनामिति ॥१॥
આઠમું પ્રત્યાખ્યાન અષ્ટક (દ્રવ્ય અને ભાવ એ બે પ્રત્યાખ્યાનનું સ્વરૂપ, કયા કયા કારણે પ્રત્યાખ્યાન દ્રવ્ય કહેવાય, દ્રવ્ય પ્રત્યાખ્યાન પણ ક્યારે ભાવ પ્રત્યાખ્યાનનું કારણ બને વગેરે તાત્ત્વિક વર્ણન આ અષ્ટકમાં કરવામાં આવ્યું છે.)
ક્ષણમાત્ર પણ વિરતિ વિના ન રહેવું જોઇએ. આથી ભોજન પછી પ્રત્યાખ્યાનનું નિરૂપણ કરતા अंकाR 83 छ
શ્લોકાર્થ પ્રત્યાખ્યાન દ્રવ્યથી અને ભાવથી જ બે પ્રકારે ઇષ્ટ છે. અપેક્ષા આદિથી કરાયેલું પ્રત્યાખ્યાન દ્રવ્યથી છે. એનાથી બીજું પ્રત્યાખ્યાન ભાવથી ઇષ્ટ છે. (૧)
ટીકાર્થ– પ્રત્યાખ્યાન– પ્રત્યાખ્યાન શબ્દમાં પ્રતિ, આ અને ખ્યાન એમ ત્રણ શબ્દો છે. તેમાં પ્રતિ ६३. समये द्रव्यशब्दः प्रायो यद्योग्यतायां रूढ इति । निरुपचरितस्तु बहुधा प्रयोगभेदोपलम्भात् ॥१॥ ६४. मृतपिण्डो द्रव्यघटः सुश्रावकस्तथा च द्रव्यसाधुरिति । साधुश्च द्रव्यदेव एवमादि च श्रुते यतो भणितम् ॥२॥
मनोरहितेन तु कायेन करोति वाचा भावते यच्च । तद्भवति द्रव्यकरणं मनःसहितं भावकरणं तु ॥१॥ ६६. नाम स्थापना द्रव्यं अदित्सा प्रतिषेध एवं भावच । एते खलु षड्भेदाः प्रत्याख्यानस्य आदिपदम् ॥१॥ x पच्चक्खेयं च आणुपुबीए । परिसा कहणविहीया फलं च आईइ छम्मेया ॥१॥ इति गाथापूर्तिः ।
(प्रत्याख्यानं प्रत्याख्याता प्रत्याख्येयं च आनुपूर्व्या । पर्वत कथनविषिश्च फलं च आदौ षड् भेदाः ॥