SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २८ अथ आचारोपनिषद अनापृच्छ्य तु कुर्वाण, उक्तसर्वविपर्ययम् ।। प्राप्नोत्यनर्थसन्दोहं, कार्याऽऽपृच्छा सदाप्यतः ।।६।। आपृच्छा मङ्गलं प्रोक्त-मेवम्भूतनयाऽऽशयात् । मङ्गं कल्याणकं लाती-ति निरुक्तिसमन्वयात् ।। ७ ।। गुरुमापृच्छतः पृच्छा, गौतमादिमहात्मनाम् । पारतव्यं श्रीवीरे च, परमपदकारणम् ॥ ८ ॥ (शिखरिणि) निमेषोन्मेषादीन्, गुरुवरमथाऽऽपृच्छ्य य इह, ह्यनापृच्छ्याजलं, गुरुतरमभीष्टं प्रकुरुते । न जाने दुर्भाग्यः, स तु कमतिसन्धत्त इतधीर्जिनं वा सूरिं वा- ऽप्यहह निजमात्मानमपि वा ? ॥७॥
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy