SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १२ अथ आचारोपनिषद 'क' कृतं हा मया पापं, 'ह' लङ्घये शमेन तत् । मिथ्यादुष्कृताक्षराणा - मर्थ एष समासतः ।।६।। मिथ्याकारप्रयोगेण, जिनाज्ञाऽऽराधनं भवेत् । तीवस्ततोऽपि संवेगो - उपुनःकृतेश्च निश्चयः ।।७।। नियमेन समुल्लास, एतद्भावस्य जायते । उक्ताक्षरार्थविज्ञस्य, तस्य तत्प्रतिबन्धतः ।।८।। (मालिनी) वृजिनविषयहेय - प्रज्ञया संयुनक्ति, ह्यनुशयमतया सम्मेलमण्यातनोति । परिहरति च पाप - सत्कभूयःप्रसङ्ग, व्रजति शमिति मिथ्या-दुष्कृतस्य प्रदाता ।।९।।
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy