SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद् १. इच्छाकारः इच्छया कुर्विदमिति, रालिकाद्या दिशन्ति यत् । इच्छाकारेण तत् कुर्या-दितीच्छाकार उच्यते ।। १ ।। इच्छाकारो द्वयोर्युक्तो ह्यभ्यर्थनाविधानयोः । आज्ञाऽऽराधनमेवं स्यात्, सम्प्रदायाऽऽदरस्तथा ॥२॥ इच्छाकारप्रयोगात् स्या- दुच्चगोत्रसमर्जनम् । अभियोगनिमित्तस्य, कर्मणश्चापि सङ्क्षयः ।। ३ ।। परपीडालवस्यापि, परिहारं निरीक्ष्य च । बहुमन्येत लोकोऽपि, ह्यहो श्रीजिनशासनम् ।। ४ ।। अभ्यर्थितेन वैफल्यं, नेया नेच्छाकृतिस्तथा । शक्त्यभावे वदेद्धेतु-पूर्वकमसमर्थताम् ।। ५ ।।
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy