SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रामण्योपनिषद् ॥ मङ्गलम् ॥ ऐन्द्रं परं ज्योतिरिदं नमामि, प्राप्तात्मलाभं दशकात्मलाभात् । ज्योतिषि नो नापि तमांसि जातु, यस्योदये स्वोदयमाप्नुवन्ति ॥ (इन्द्रवज्रा) ॥क्षमा॥ श्रमणं भगवन्तं श्री - महावीरमुपास्महे । तितिक्षूणां मुमुक्षूणा - माद्योदाहरणं भवे ॥१॥ उपकारी स मे तस्मात्, क्षन्तव्यं हि मयेत्ययम् । क्षमायाः प्रथमो भेदः, कृतज्ञादिषु दर्शितः ॥२॥ असहनेऽपकारी स्या-देष क्षन्तव्यमित्ययम् । सुलभो दुःखभीरूषु, क्षमाभेदो द्वितीयकः ॥३॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy