SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रामण्योपनिषद् ध्यानाम्भसा तु जीवस्य, सदा यच् छौचकारणम् । मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते ॥७॥ ३८ यः स्नात्वा समताकुण्डे, हित्वा कश्मलजं मलम् । पुनर्याति न मालिन्यं, सोऽन्तरात्मा परः शुचिः २ ॥८ ॥ सद्ध्यानान्मनसः शौचं, वाक्शौचं सत्यसंश्रयात् । कायशौचं सदाचारात्, श्रमणः स्यात् परः शुचिः ॥ ९ ॥ ( मालिनी ) उपकरणविशुद्धिर्वर्जितैरुद्गमाद्यै स्तपस इह विशुद्धिः सात्त्विकेनाऽऽदृतेन । व्रतविसरविशुद्धिर्भावनाशुद्धताभिः, परिणमतु मयीदं, भावशौचं सदाऽपि ॥ १० ॥ १. अष्टकप्रकरणे ॥२-६॥ २. ज्ञानसारे ॥ १४-५ ॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy