SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रामण्योपनिषद् प्राणेभ्योऽपि प्रियं मत्वा, पाल्यं तत् सत्यमेव हि। परतां परिगम्यास्य, यत् परेऽपि ह्यदो जगुः ॥८॥ अश्वमेघसहस्रं च, सत्यं च तुलया धृतम् । अश्वमेघसहस्राद्धि, सत्यमेव विशिष्यते ॥९॥ (शार्दूलविक्रीडितम्) विश्वास्यं रमणीयमेव जगतः, प्रह्लादसम्प्रापकमादेयत्ववचश्चमत्कृतिकरी-सल्लब्धिविश्राणकम् । सौधर्मादिविमानमानमपि नो, मातुं क्षमं यत्फलम्, सत्यं तत् परिणम्यतां मम हृदि, सच्चन्दनामोदवत् ॥१०॥ ॥शौचम्॥ शौचशालिसमुत्कृष्टो, मलक्लिन्नकलेवरः । सुगुणः सोऽगुणं शौचं, हरिकेशी ददातु वः ॥१॥ १. पद्मपुराणे ॥५-१८-४०३॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy