SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रामण्योपनिषद् अविसंवादनं वाणी - मनोकायेष्वजिह्मता । सत्यं चतुर्विधं तच्च, नान्यत्र जिनशासनात् ॥३॥ ३२ " प्रियं पथ्यं वचस्तथ्यं यत् तत् सत्यं प्रकीर्तितम् । तत् सत्यमप्यसत्यं स्या- दप्रियं चाहितं च यत् ॥४॥ असत्यं भाषमाणोंऽप्या - राधक उपयोगयुक्' । सत्यं पर्यवसितं तद्, अप्रमादे हि तत्त्वतः ॥५॥ आत्मैव सत्यमात्मैवा सत्यमिति विनिश्चयः । अप्रमत्तो भवेत्सत्यं, प्रमत्तोऽसत्यमेव च ॥६॥ — क्रोधाल्लोभाद् भयाद्धास्याद्, कस्यचिदुपरोधत: । असत्यकथको गच्छे- न्नरकं वसुराजवत् ॥७॥ १. प्रशमरतौ ॥१७४॥ २. उवउत्तो चत्तारि वि भासाजायाणिवयमाणो आराहगो । ( अर्थतः प्रज्ञापनायाम् ११-३९८ )
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy