SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २६ श्रामण्योपनिषद् विशिष्टज्ञानसंवेग-शमसारमतस्तपः । क्षायोपशमिकं ज्ञेय-मव्याबाधसुखात्मकम् ॥९॥ (शार्दूलविक्रीडितम्) दुर्थ्यानं तु भवेन्न यत्र तपसि, स्यान्नेन्द्रियाणां क्षय, आलोकाद् गुरुलाघवस्य न भवेत्, सद्योगहानिस्तथा। कर्तव्यं तप एतदेव भगवद्-ध्यानावियुतं सदा, ब्रह्मध्यानकषायरोधसहितं, शिष्टं भवेल्लङ्घनम् ॥१०॥ ॥संयमः॥ संयमकमलाकेलि-कमलेशोपमो परः । श्रिये स्तात् प्रेमसूरीशः, संयमशूरतां गतः ॥१॥ हिंसा-मृषावचः-स्तेया-ब्रह्मपरिग्रहात्मकात् । पञ्चाश्रवाद्विरत्यस्मात्, संयम एष उच्यते ॥२॥ १. अष्टकप्रकरणे ॥१३-८॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy