SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २२ श्रामण्योपनिषद् ममत्वं नरकं साक्षात्, साक्षात् सिद्धिः समार्द्रता । मुक्त्यनुशासनं ह्येत-दन्यत्त्वस्यैव विस्तरः ॥९॥ . (उपजाति) यः कर्मयोगस्य तु विप्रयोगः, सा द्रव्यमुक्तिर्न च सास्ति मुख्या । मुख्या उदाहुः परिशुद्धनीत्या, ___ कषायमुक्तिः किल मुक्तिरेव ॥१०॥ ॥तपः॥ तपोमहोमहादित्यं, श्रीवीरेण प्रशंसितम् । धन्यं धन्यानगारं तं, सर्वार्थसिद्धिदं स्तुवे ॥१॥ मुख्यं तपोऽन्तरं प्रोक्तं, बाह्यं तु तस्य पोषकम् । प्रत्येकं षड्विधं तत्र, प्रथमं बाह्यमुच्यते ॥२॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy