SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८ श्रामण्योपनिषद् __ (मालिनी) अलमलमतिसङ्ख्यैः कूटमायाप्रपञ्चैः, सकलसुखविनाशै-दत्तसङ्क्लेशक्लेशैः । हरिणशिशुरिव स्या, बालपारापताभः, सरलसुखसमाधि-स्तेऽस्तु शश्वत् स्वयम्भूः ॥१०॥ ॥मुक्तिः ॥ मुक्तिरागेण यो मेने, तृणाय कम्रकन्यकाम् । लोष्ठवत् स्वर्णकोटिं च, तं वज्रस्वामिनं नुमः ॥१॥ मुक्तिमार्गस्य दृष्टा तु, स एव मुनिसत्तमः । ममायितं न यस्यास्ति, साक्ष्यत्राचार आगमः ॥२॥ ममत्वं वस्त्रमात्रेऽपि, देहमात्रेऽपि यस्य सः । नास्ति ज्ञानी फलाभावात्, केवलं दुःखभाजनम् ॥३॥ १. आचाराङ्गे ॥१-२-६/९८॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy