SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १२ श्रामण्योपनिषद् दुर्विनीतः स मिथ्यात्व-संयुतस्तां गतिं व्रजेत् । महापातकिनो यस्यां, व्रजन्ति ऋषिघातकाः ॥५॥ ॥ युग्मम् ॥ मार्दवं विश्वविश्वे क्व ? क्व गुरौ च कठोरता ?। मार्दवं मोक्षदं सद्यो, भवदा च कठोरता ॥६॥ क्लेश एव कठोराणां, मृदोः सम्पत्समागमः । दन्ताः स्युः क्लेशभागिनो, रसना रसलालिता ॥७॥ कठोराणामसाध्यानि, मृदुः करोति हेलया । सलिलासलिलं भेत्ति, शिलोच्चयोच्चयानपि ॥८॥ यस्य चित्तं द्रवीभूतं, मार्दवेनाखिलागिषु ।। तस्य ज्ञानं च मोक्षं च, केवलैर्न तपःश्रुतैः ॥९॥ १. चन्द्रवेध्यके ॥ ९ ॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy