SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १० श्रामण्योपनिषद् (उपजाति) परोदितं स्याद्यदि सत्यमेव, क्षन्तव्यमेवालमिह क्रुधेति । यद्वोदितं यत्तदसत्यमेव, क्षन्तव्यमेवालमिह क्रुधेति ॥१०॥ ॥ मृदुता ॥ इन्दिन्दिरायमाणाय, श्रीवीरपादपद्मयोः । गौतमस्वामिने स्वस्ति, साक्षान्मार्दवमूर्तये ॥१॥ सद्गुणा विनयाधीना, अधीनो मार्दवस्य सः । सद्गुणसस्पृहेणातो, भाव्यं हि मार्दवार्थिना ॥२॥ श्रुतं चेद् विनयाधीतं, कथञ्चिद् विस्मृतिं व्रजेत् । उपतिष्ठत्यमुत्रैतत्, केवलज्ञानमावहेत् ॥३॥ मार्दवमर्दनो यस्तु, विद्यान्यक्कारकारकः । विद्यागुरोर्गुणानां च, यो भवेदप्रकाशकः ॥४॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy