SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 4. यरभपुगतापरावर्त विशि। निच्छयओ पुण एसो जायइ नियमेण चरमपरियट्टे । तहऽभव्वत्तमलक्खयभावा अच्चंतसुद्ध त्ति ॥ १ ॥ निश्चयतः पुनरेष जायते नियमेन चरमपरिवर्ते । तथाऽभव्यत्वमलक्षयभावादत्यन्तशुद्ध इति ॥ १ ॥ અત્યન્ત શુદ્ધ એવો આ મોક્ષાશય નિશ્ચયથી ચરમપુદ્ગલપરાવર્તમાં તથા भव्यत्वना परिपाई यता भलक्षयने सीधे प्रगटे छे. (टी.) "तत्तत्सहकारिसमवधानेन तत्तत्कार्योपधायकताशक्तिस्तथाभव्यता" a सहकारी संयोगाने सीधे ते त કાર્યપણે થવાની જે (આત્મ) શક્તિ તે તથાભવ્યતા. (શ્રી હરિભદ્રસૂરી મ.) मुक्खासओ वि नन्नत्थ होइ गुरुभावमलपहावेण । जह गुरुवाहिविगारे न जाउ पत्थासओ सम्मं ॥ २ ॥ मोक्षाशयोपि नान्यत्र भवति गुरुभावमलप्रभावेन । यथा गुरुव्याधिविकारे न जातु पथ्याशयः सम्यक् ॥ २ ॥ મોટી વ્યાધિના વિકાર વખતે જેમ પથ્યની રુચિ થતી નથી, તેમ ચરમાવર્ત સિવાયના કાળમાં ભાવમલનો પ્રભાવ બહુ વધારે હોવાથી મોક્ષનો આશય પણ હોતો. नथी. परियट्टा उ अणंता हुंति अणाइम्मि इत्थ संसारे । तप्पुग्गलाणमेव य तहा तहा हुँति गहणाओ ॥ ३ ॥ परिवर्तास्तु अनन्ता भवन्ति अनादावत्र संसारे । तत्पुद्गलानामेव च तथा तथा भवन्ति ग्रहणात् ॥ ३ ॥ અનાદિ એવા આ સંસારમાં તે પુદગલોના જ તેવા તેવા પ્રકારના ગ્રહણથી અનન્ત પરાવર્તી થાય છે. तह तंग्गेज्झसहावा जह पुग्गलमो हवंति नियमेण । तह तग्गहणसहावो आया य तओ उ परियट्टा ॥ ४ ॥ १ ग ज सुकृति २ घ च तग्गब्भसहावा
SR No.022073
Book TitleVinshati Vinshika Sarth
Original Sutra AuthorHaribhadrasuri
AuthorKantivijay, Hembhushanvijay, Chandrabhushanvijay
PublisherParamshreddhay Prakashan
Publication Year
Total Pages182
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy