SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ઉપદેશોપનિષદ્ પ્રસાદી • न हि विदितधर्मसारैः शीलखण्डनादि विचारयितुमपि शक्यते, आस्तां तत् कर्तुमित्यभिप्राय: । (वृत्त-३) परस्योपकारो न विस्मर्यते, तद्विस्मरणस्याशेषगुणमरणहेतुत्वात् । (वृत्त-७) कृतघ्नो ह्यात्माऽनन्तमपि कालं यावदात्मानमुपकारायोग्यं विधत्ते, गोशालकादिवत् । (वृत्त - १०) • पात्रपरीक्षा क्रियते, अपरीक्षितपक्षपातिनः प्रत्यपायपात्रत्वात्। (वृत्त - ११) • दानं दीयते, तदन्तरेण प्रियवचन-विनयादेर्दम्भमात्रे पर्यवसानात् (वृत्त-१८) • परमात्माऽवलोक्यते, अनिशमपि स्वलक्ष्यत्वेन स्वदृष्टिपथि प्रतिष्ठाप्यत इति हृदयम् । (वृत्त-२४)
SR No.022069
Book TitleUpdeshratna Kosh
Original Sutra AuthorN/A
AuthorPadmajineshwarsuri, Kalyanbodhisuri
PublisherJinshasan Aradhak Trust
Publication Year
Total Pages92
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & Dictionary
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy