SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अज्ञातनामा 'श्रीविजयदेवसूरि' शिष्यकृतः । ॥ प्ररूपणाविचारग्रन्थः॥ आर्हन्त्यमाधाय चिरं स्वचित्ते, प्रयुज्य तान् सुश्रुतसिद्धयोगान् ॥ प्रपीडितान् किंचन दुर्विदग्धै-निर्दोषतां बोधिमहं नयामि ॥१॥ अपरापि (रा अपि) रोगदोषैः पीडिताः सती (न्तः) सुश्रुतग्रन्थोक्तयोगैर्निर्दोषा विधीयते तथेयमपि इत्युक्तिलेशः ।। अद्यैह श्रीप्रवचने ये केचन बुद्धेर्विपर्यासाद् व्यापन्नदर्शनास्तेषां मूलभूतो निर्नामकः प्रबलतरमिथ्यात्वमोहनीयोदयवशंवदः, पंचमारकविहितसाहायकः, 'माऽयं गणभेदं करोतु' इति शंकमानैः भट्टारक श्री विजयसेनसूरिभिः प्रदत्तबहुमानसंजाताजीर्णः सूत्रार्थोभयरहस्यमनालोच्य लोकलज्जामपहाय दुर्गतिप्रपतयालुतामवगणय्य “सेअंबरो अ आसंबरो अ बुद्धो अ अहव अन्नो वा। समभावभाविअप्पा, लहइ मुक्खं न संदेहो।।१।।" त्ति। “पश्यंतु लोका :-अत्र गाथायां माध्यस्थ्यापरनाम्ना समभावेन सर्वेष्वपि दर्शनेषु मोक्षो भवतीत्युक्तं, ततो माध्यस्थ्यमेवास्थेयं, न च वक्तव्यम्-'अयमेव धर्मः सत्यो नापर' इति रागद्वेष-संभवादि"त्यादि मायागर्भमृदुवचनैर्मुग्धजनान् विप्रतार्य चाहत्प्रणीतमार्गमाच्छादयति, दर्शनान्तरैः सह सख्यं कुर्वन्नस्ति । . परमेवं न वेत्ति। कः समभावः ? कथं ? कदा च भवति ?। तज्ज्ञापनाय किंचिदुच्यते। पातंजलिप्रमुखग्रन्थेषु यम १ नियम २ आसन ३ प्राणायाम ४ प्रत्याहार ५ धारणा ६ ध्यान ७ समाधि ८ इत्यष्टौ योगांगानि। तत्र यमाद्यभ्यासक्रमेण प्रान्ते समाधिर्जायते स एव समभावः। न्यायशास्त्रे च श्रवणादिक्रमेण साक्षात्कारापरपर्यायस्सम
SR No.022065
Book TitleUpadhimat Tarjana Yane Prarupana Vichar
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages90
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy