SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४० सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। तत्त्वार्थश्रद्धानं सम्यक्त्वं । तस्मिन्प्रशमादयोऽनन्तरोदिताः प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन । अयमत्र भावार्थः। न ह्यनन्तानुबन्धिक्षयोपशमादिमन्तरेण तत्त्वार्थश्रद्धानं भवति । सति च तत्क्षयोपशमे तदुदयवद्भयः सकाशादपेक्षयास्य प्रशमादयो विद्यन्त एवेति तत्त्वार्थश्रद्धानं सम्यक्त्वमित्युक्तं । के एते तत्त्वार्था इत्येतदभिधित्सयाह। जीवाजीवासवबंधसंवरा निज्जरा य मुको य। ततवा इत्थं पुण दुविहा जीवा समरकाया॥६३॥ [जीवाजीवास्रवबन्धसंवरा निर्जरा च मोक्षश्च । तत्त्वार्था अत्र पुनः द्विविधा जीवाः समाख्याताः॥६३॥] जीवाजीवास्रवबन्धसंवरा निर्जरा च मोक्षश्च तत्त्वार्था इति । एषां स्वरूपं वक्ष्यत्येव । असमासकरणं गाथाभंगभयाथै निर्जरामोक्षयोः फलत्वेन प्राधान्यख्यापनार्थ चेति । अत्र पुनस्तत्त्वार्थचिन्तायां द्विविधा जीवाः समाख्यातास्तीर्थकरगणधरैरिति । द्वैविध्यमाह । संसारिणो य मुता संसारी छव्विहा समासेण पुढवीकाइअमादि तंसकायंता पुढोभेया ॥ ६४ ॥ [संसारिणः च मुक्ताः संसारिणः षड्डिधाः समासेन । पृथिवीकायिकादयस्त्रसकायान्ताः पृथग्भेदाः ॥ ६४॥] चशब्दस्य व्यवहित उपन्यासः । संसारिणो मुक्ताश्चेति । तत्र
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy